"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६४:
}}
 
'''हावेरीमण्डलं''' (Haveri district) [[कर्णाटक]]राज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. [[१९९७]] तमे वर्षे [[धारवाडमण्डलम्|धारवाडमण्डलस्य]] सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति।भवति । हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति । देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।
 
हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति। देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।
 
==विस्तीर्णता==
Line ७५ ⟶ ७३:
 
==नद्यः==
[[वरदा]], [[भद्रा]] ,[[तुङ्गा]], [[धर्मा]], कुमुद्वती
 
==क्षेत्राणि==
हावेरी, [[अगडि]], [[कदरमण्दलगि]], [[कर्जगि]], होसरिति[[होसरित्ति]], [[सवणूरु]], [[हानगल्]], [[निळवळ्ळी]], [[रट्टिहळ्ळि]], [[एलगुरु]], [[चिक्केरुरु]], [[कागिनेले]], [[गुत्तल]] ।
 
===अबलूरु (हिरेकेरुरु)===
सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । सर्वज्ञः स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहसवचनेषुद्विसहस्रवचनेषु द्र्ष्टुं शक्यम् अस्ति । [[सर्वज्ञः]] कर्णाटकस्य[[कर्णाटक]]स्य अपूर्वः कविः।
[[कागिनेले]] (हिरेकेरुरु)
 
===[[कागिनेले]] (हिरेकेरुरु)===
भक्तः कविः ज्ञानी [[कनकदासः]] सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । कनकदासः ’नळचरित्रे’ ’रामधान्यचरित’ , ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् ।
अस्मिन् क्षेत्रे तिरुपतौ इव पूजादिकं प्रचलन्ति तिरुपतिं गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्रीलक्ष्मीनरसिंहः, मारुतिः. सरस्वती च सन्ति ।
 
:====मार्गः==== -
*हावेरीतः २६ कि.मी
:*ब्याडगितः २५ कि.मी
:बेङ्गलूरुतः*[[बेङ्गळूरु]]तः ३२३ कि.मीमी।
 
==दर्शानीयानि स्थानानि==
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्