"नदी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q4022 (translate me)
(लघु)No edit summary
पङ्क्तिः २:
नदी इति नैसर्गिको जलमार्गः भवति,<ref>[http://www.merriam-webster.com/dictionary/river River {definition}] from Merriam-Webster. Accessed February 2010.</ref> प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। लघ्व्यः नद्यः अन्यनामभिः अपि ज्ञायन्ते, यथा- धारा, क्रीक् (आङ्ग्ल्या), ब्रूक् (आङ्ग्ल्या), रिवुलेट् (आ.), रन् (आ.), सहायकनदी तथा च रिल् (आ.)। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते।<ref>{{cite web |url= http://geonames.usgs.gov/domestic/faqs.htm |title= GNIS FAQ |publisher= [[United States Geological Survey]] |accessdate= 26 January 2012}}</ref> यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति।
नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।
 
 
==उच्चतालेखः==
Line २२ ⟶ २१:
{{rivers, streams and springs}}
 
[[वर्गः:जलाशयाः]]
 
{{Link FA|he}}
 
[[वर्गः:जलाशयाः]]
"https://sa.wikipedia.org/wiki/नदी" इत्यस्माद् प्रतिप्राप्तम्