"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
}}
 
'''हावेरीमण्डलं''' (Haveri district) [[कर्णाटक]]राज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् । हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. [[१९९७]] तमे वर्षे [[धारवाडमण्डलम्|धारवाडमण्डलस्य]] सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति । हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति । देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।सन्ति ।
 
==विस्तीर्णता==
पङ्क्तिः ७०:
 
==उपमण्डलानि ७==
[[ब्याडगी]], [[हनगल्]], [[हावेरी]], [[हिरेकेरूरु]], [[राणेबेन्नूरु]], [[सवणूरु]], [[शिग्गांव]] च सप्त उपमण्डलानि सन्ति।सन्ति ।
 
==नद्यः==
[[वरदा]], [[भद्रा]] ,[[तुङ्गा]], [[धर्मा]], [[कुमुद्वती]]
 
==क्षेत्राणि==
[[हावेरी]], [[अगडि]], [[कदरमण्दलगि]], [[कर्जगि]], [[होसरित्ति]], [[सवणूरु]], [[हानगल्]], [[निळवळ्ळी]], [[रट्टिहळ्ळि]], [[एलगुरु]], [[चिक्केरुरु]], [[कागिनेले]], [[गुत्तल]] ।
 
===अबलूरु (हिरेकेरुरु)===
सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । [[सर्वज्ञः]] स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहस्रवचनेषु द्र्ष्टुं शक्यम् अस्ति । [[सर्वज्ञः]] [[कर्णाटक]]स्य अपूर्वः कविः।
 
===[[कागिनेले]] (हिरेकेरुरु)===
भक्तः कविः ज्ञानी [[कनकदासः]] सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । [[कनकदासः]] ’नळचरित्रे’ ’रामधान्यचरित’ , ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् ।
अस्मिन् क्षेत्रे [[तिरुपतिः|तिरुपतौ]] इव पूजादिकं प्रचलन्ति [[तिरुपतिः|तिरुपतिं]] गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्रीलक्ष्मीनरसिंहःश्री[[लक्ष्मीनरसिंहः]], मारुतिः. [[सरस्वती]] च सन्ति ।
 
====मार्गः====
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्