"एला" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
एलायाः हितकरः गन्धः विद्यते । अतः अस्य सेवनं मुखवासनरोगं निवारयति ।
 
===हृदयरोगे परिणामकारी===
एला हृदयस्य उपरि अपि सत्परिणामं जनयति । घृतेन सह एलायाः सेवनेन हृदयरोगा ? शाम्यन्ति इति प्राचीनग्रन्थेषु उल्लेखः लभ्यते । अस्य सेवनं हृदयदौर्भल्यमपि दूरीकरोति ।
 
"https://sa.wikipedia.org/wiki/एला" इत्यस्माद् प्रतिप्राप्तम्