"साङ्गलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
==भौगोलिकम्==
 
रायगढमण्डलस्यसाङ्गलीमण्डलस्य विस्तारः ८५७८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बिजापूर]], [[कर्णाटकराज्यम्]], पष्चिमे [[रत्नागिरिमण्डलम्]], उत्तरे [[सोलापुरमण्डलम्]], दक्षिणे [[बेळगाव]], [[कर्णाटकराज्यम्]] अस्ति । अत्र प्रवहन्ति मुख्य नद्याः स्न्ति [[ कृष्णा]], [[वारणा नदी]], [[ माणगंगा ]] च । अस्मिन् मण्डले ४००-४५० मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् नागपुरमण्डलस्यसाङ्गलीमण्डलस्य जनसङ्ख्या २८२०५७५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ८२.६२ % अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/साङ्गलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्