"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''जळगाव मण्डलम्''' (Jalgaon district) [[महाराष्ट्र]] राज्ये स्थितःस्थितं किञ्चन एकःमण्डलम् मण्डलः | अस्य मण्डलस्य केन्द्रःकेन्द्रं [[जळगाव]] नगरःनगरम् |
 
{{Infobox settlement
पङ्क्तिः २७:
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रमहाराष्ट्रम्
| established_title = <!-- Established -->
| established_date =
पङ्क्तिः ७१:
==भौगोलिकम्==
 
जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बुलढाणामण्डलम्]] पश्चिमे [[धुळेमण्डलम्]], उत्तरे [[मध्यप्रदेशराज्यम्]], दक्षिणे [[जालनामण्डलम्]] अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[तापि नदी]] अस्ति ।
 
==जनसङ्ख्या==
पङ्क्तिः ७९:
==उपमण्डलानि==
 
अस्मिन् मण्डले अश्टपंचादश उपमण्डलानि सन्ति । तानि-
 
१ [[चाळीसगाव]]
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्