"केरळराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) ↓ SumanaKoundinya इत्यनेन केरळम् इति पृष्ठम् केरळराज्यम् इत्येतत् प्रति चालितं, अनुप्रेषणम् अतिक्रम...
No edit summary
पङ्क्तिः ७९:
}}
 
'''केरळम्केरळराज्यम्''' (English: [[:en:Kerala|Kerala]]) अथवा केरलं [[भारतम्|भारतस्य]] अदक्षिणेदक्षिणे प्रान्तेविद्यमानं स्थितःकिञ्चन राज्यमेकम्राज्यम् अस्ति।अस्‍ति केरळदेशे। केरळराज्ये '''कैरळी''' (कैरली) अथवा '''[[मलयाळम्]]''' (मलयालम्) इत्येषा भाषा उपयुज्यते‌। केरळदेशस्यकेरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्‌नाडु]], उत्तरे [[कर्णाटकम्|कर्णाटकं]] च।
 
==भौगोलिकविवरणम्==
== चरित्रम् ==
 
[[गोकर्णम्|गोकर्णेषु]] आरभ्य [[कन्याकुमारी|कन्याकुमारीक्षेत्रं]] यावदायतोयावत् भूभागः किल कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणश्चदक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टोअवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं भवतिवर्तते
[[File:Kerala population density map.jpg|thumb|'''केरळराज्यस्य मानचित्रम्''']]
 
== भूमिशास्त्रम् ==
[[भारतम्|भारतस्य]] दक्षिणे भागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये<ref>[http://india.gov.in/knowindia/st_kerala.php Kerala – States and Union Territories – Know India] National Portal of India</ref> एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरलं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।
 
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्