"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
|birth_date= क्रि.श. १२३८ ।
|birth_place= पाजकक्षेत्रम्, [[उडुपीमण्डलम्]], [[कर्णाटकराज्यम्]], [[भारतम्]]
|birth_name= आनन्दतीर्थःवासुदेवः
|death_date= क्रि.श. १३१७ ।
|death_place=
|guru=
|philosophy= द्वैतम्/तत्त्ववादः
|honors= द्वैतसिद्धन्तप्रतिष्ठापनाचर्यः ।
|Literary works = गीताभाष्यम् । गीतातात्पर्यम् । ब्रह्मसूत्रभाष्यम् । अनुव्याख्यानम् । न्यायविवरणम् । अणुभाष्यम् ।
पङ्क्तिः १५:
|footnotes=
}}
 
{{हिन्दूधर्मः}}
 
'''मध्वाचार्यः''' (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "'आनन्दतीर्थः'" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् ।
भारतस्य दर्शनशास्त्रेषु ’द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । ’अयं वायु-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप’ इति ख्यातिः ।
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्