"मलयाळम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५५:
अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नळचरितम् आट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरळस्य कालिदासः इति निर्दिश्यते । कथाकेळिः नृत्यरूपकं विद्यते । मलयाळभाषायाः अट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।
 
=== कुञ्चन् नम्ब्यार्नम्प्यार् ===
'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूतिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्चन् नम्ब्यारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुळ्ळल्' नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।
 
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्