"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११६:
#[[तैपे]]ग्रामसङ्घम् (Taipei Municipality)
 
==''जनसङ्ख्याविज्ञानम्''==
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]
[[चित्रम्:PRC Population Density.svg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
 
[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)|पौरगणतन्त्रचीनादेशस्य]](People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।
 
===अन्य-भिन्न-देशीयानां समूहः===
चीनादेशः आधिकारिकतया ५६ मण्डलानि अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
 
 
==संस्कृतिः==
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]
 
[[कन्फ्यूशस्]](Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते । अतः
 
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्