"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते। यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मि (१३,७४३ मि) वर्तते।
अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह अस्ति । तेषां नामानि वर्तन्ते,
 
[[चित्रम्:Map world middle east.svg|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map Central Asia.PNG|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map-World-South-Asia.png|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
#[[चम्पादेश|वियेट्नाम् देशः(चम्पादेशः)]]
#[[लाओस|लाओस्देशः]]
Line ४९ ⟶ ४५:
#[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)
 
 
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]
===1.[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)]](People's Republic of China)===
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]
 
पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः(Provinces‌), ५स्वयंशासितप्रदेशाः(Autonomous Regions), ४ग्रामसङ्घानि(Municipalities), २विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते
Line ९५ ⟶ ९२:
#[[मकौ]](Macau)विशेषशासनप्रदेशाः
 
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]
 
===2.[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)===
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]
 
अस्य सामान्यतया [[तैवान|तैवान्]] इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
#[[तैवान|तैवान्]]द्वीपम्
Line ११७ ⟶ ११५:
 
=='''जनसङ्ख्याविज्ञानम्'''==
[[चित्रम्:PRC Population Density.svg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
 
Line १२५ ⟶ १२२:
चीनादेशः आधिकारिकतया ५६ मण्डलानि [[अन्य-भिन्न-देशीयानां समूहः]] इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
 
===भाषाः===
==संस्कृतिः==
 
 
=='''संस्कृतिः'''==
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]
 
[[कन्फ्यूशस्]](Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते । अतः
 
 
 
 
 
 
=='''वीथिका'''==
<gallery>
[[चित्रम्:PRC Population Density.svg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) एकं जनगणनायाः गहनत्वम्]]
[[चित्रम्:Map world middle east.svg|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map Central Asia.PNG|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map-World-South-Asia.png|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
</gallery>
{{फलकम्:एशियाखण्डस्य देशाः}}
[[वर्गः:देश|चीन]]
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्