"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२३:
 
===भाषाः===
चीनादेशस्य भाषां [[माण्डरिन्]](Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं [[माण्डरिन् मानत्वमानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
*[[वू]](Wu)
*[[युए]](Yue)
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्