"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११४:
#[[तैपे]]ग्रामसङ्घम् (Taipei Municipality)
 
=='''जनसङ्ख्याविज्ञानम्(Demographics)'''==
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
 
पङ्क्तिः १३२:
*[[हाक]](Hakka)
 
[[चीनीवर्णः(चीनीलिपिः)]](Chinese character) [[लोगोग्राम्]](Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनी वर्णाः वर्तन्ते । तत्र ३,००० वर्णानाम् अध्ययनेन प्रायः ९९% चीनीवर्णेषु प्राविण्यतां प्राप्तुं शक्यते । चीनीवर्णानां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे [[केमन्द्रियमाध्यमिकशिक्षासंस्था(सि बि एस् इ)]](Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।
 
=='''संस्कृतिः'''==
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्