"पुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
 
:'''सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।'''
:'''वंशानुचरितं चेति पुराणं पञ्जलक्षणम्पञ्चलक्षणम् ॥'''
 
इति पुराणं पञ्चलक्षणयुक्तं स्यादिति प्रतिपादितम् । तत्र प्रतिसर्गो नाम ब्रह्मादीनां सृष्टिः । वंशो नाम देवाऽसुरादिविभेदोत्पत्तिः । कालक्रमेण पुराणेष्वपि इतिहासेष्विव बह्व्यः कथाः प्रविष्टाः । ततश्च पुराणेतिहासौ प्रायस्तुल्यलक्षणलक्षितौ दृश्येते । पुराणानां धार्मिकदृष्ट्या महत्वमधिकम् । वेदविहितानां धर्माणां सरलसुबोधभाषायां वर्णनायैव पुराणानि विरचितानि –
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्