"अजमेरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७७:
==भौगोलिकम्==
 
रत्नगिरिमण्डलस्यअजमेरमण्डलस्य विस्तारः ८८४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[टोंकमण्डलम्]], [[जयपुरमण्डलम्]] च, पश्चिमे [[पालीमण्डलम्]], उत्तरे [[नागौरमण्डलम्]], दक्षिणे [[भीलवाड़ामण्डलम्]] च अस्ति । अस्मिन् मण्डले ५२.७३ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र [[बानस्]] मन्दाकिनि प्रवहति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं रत्नागिरिमण्डलस्यअजमेरमण्डलस्य जनसङ्ख्या २५,८४,९१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१५० अस्ति । अत्र साक्षरता ७०.४६ % अस्ति ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/अजमेरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्