"करौलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
[[राजस्थानम्|राजस्थानराज्यस्य]] किञ्चनमण्डलम् अस्ति । अस्य केन्द्रं करौलीनगरम् ।
[[Image:Map rajasthan dist num 20.PNG|350px|right|thumb|Karauli district in Rajasthan]]
 
'''करौलीमण्डलम् ''' (Karauli district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[करौली]] नगरम् ।
==बाह्यसम्पर्कतन्तुः==
* {{official website|http://karauli.nic.in/}}
 
 
{{Geographic location
{{Infobox settlement
|Centre = Karauli district
| name = करौलीमण्डलम्
|North =
| native_name =
|Northeast = [[Bharatpur district]]
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
|East = [[Dhaulpur district]]
| settlement_type = मण्डलम्
|Southeast = [[Morena district]], [[Madhya Pradesh]]
| image_skyline =
|South = [[Sheopur district]], [[Madhya Pradesh]]
| imagesize =
|Southwest =
|West image_alt = [[Sawai Madhopur district]] =
| image_caption =
|Northwest = [[Dausa district]]
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Rajastan Karauli district.png
| map_alt =
| map_caption = राजस्थानराज्ये करौलीमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5530
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1205631
| population_as_of = २००१
| population_density_km2 = ३०८
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://karauli.nic.in
| footnotes =
}}
 
 
 
[[Image:Mian temple11.jpg|right|300px]]
 
==भौगोलिकम्==
 
करौलीमण्डलस्य विस्तारः ५५३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[चित्तौडगढ़मण्डलम्]], पश्चिमे [[गुजरातराज्यम्]], [[अरावली]] पर्वतश्रेणी, उत्तरे [[राजसमन्दमण्डलम्]], दक्षिणे [[डूंगरपुरमण्डलम्]] च अस्ति । अस्मिन् मण्डले ६२.४५ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले [[बानस्]], [[अहर्]], [[माहि]] च नद्यः प्रवहन्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं करौलीमण्डलस्य जनसङ्ख्या १२०५६३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।
 
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[कैलादेवि मन्दिरम्]]
*[[मदन्-मोहन् मन्दिरम्]]
*[[श्री महावीर्जी मन्दिरम्]]
*[[स्री अन्जानी माता मन्दिरम्]]
*[[मेहेन्दिपुर् बालाजी मन्दिरम्]]
*[[तिमन्गृह किला]]
*[[मंडरायल किला]]
*[[रावल् महल्]] इत्यादि ।
 
[[Image:Mahavirji Temple.JPG|right|300px]]
 
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[उदयपुर महल्]]
*[[सास्-बहु मन्दिरम्]]
*[[एकलिन्गजी]] इत्यादि
 
==बाह्यानुबन्धाः==
 
* {{official website|http://karauli.nic.in/}}
 
 
{{राजस्थान मण्डलाः}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/करौलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्