"क्षीरम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 148 interwiki links, now provided by Wikidata on d:q8495 (translate me)
No edit summary
पङ्क्तिः ६:
एतत् दुग्धं पाके रुचौ च मधुरं स्निग्धं च । [[वातः|वातं]] [[पित्तम्|पित्तं]] च शमयति । देहे [[कफः|कफं]] शीतं धातून् च वर्धयति । व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् । बलवर्धकं च ।
:'''“स्वादु शीतं मृदु स्निग्धं बहलंबहुलं श्लक्ष्णपिच्चिलम्''' ।[[चित्रम्:MilkMaid.JPG|thumb|150px|right|क्षीरदोहनं कुर्वती बालिका]]
:'''गुरु मन्द प्रसन्नं च गव्यं दशगुणं पयः ॥'''
:'''तदेव गुणमेवोजः सामान्यादभिवर्धयेत् ।'''
"https://sa.wikipedia.org/wiki/क्षीरम्" इत्यस्माद् प्रतिप्राप्तम्