"मुळिय तिम्मप्पय्य" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==परिचयः==
तिम्मप्पय्यः (Muliya Timmapayya) मूलतः [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डल]]स्य मुलियग्रामे अत्यन्तं निर्धनकुटुम्बे जन्म अभवत् । एतस्य जन्मदिनाङकः १८८८ तमस्य वर्षस्य मार्च्-मासस्य ३ दिनाङ्कः । पिता केशवभट्टः, माता मूकाम्बिका च । <br />
अयं संस्कृतं सङ्गीतं च अधीतवान् । किन्तु वृत्त्या कन्नड-अध्यापकः । [[मङगलूरु]]नगरे विद्यमानायां केनराप्रौढशालायां १९११ तः १९४८ तमवर्षपर्यन्तं सेवां कृत्वा निवृत्तः जातः ।
==कन्नडसेवा==
"https://sa.wikipedia.org/wiki/मुळिय_तिम्मप्पय्य" इत्यस्माद् प्रतिप्राप्तम्