"भरतपुरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 15 interwiki links, now provided by Wikidata on d:q854861 (translate me)
No edit summary
पङ्क्तिः १:
'''भरतपुरमण्डलम्''' (Bharatpur district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[भरतपुरं]] नगरम् । एतत् पूर्व भरतपुरमहाराजानां कदम्बानां मृगया स्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधाः पक्षिणः अत्र निवासं कुर्वन्त्ति । ११७ प्रकारकाः पक्षिणः विदेशात् आगच्छन्ति । भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बाः दृश्यन्ते । अस्य विस्तारः १२ हेक्टर्मितः । पक्षिधाम्नः केवलदेवराष्ट्रिय-उद्यानम् इत्यपि नाम अस्ति । भरतपुरनगरस्य नगरस्थापकः एकं दुर्गं निर्मितवान् । गोपुरयोः फतेहबुरुज्, जवाहरबुरुज् इति च नामनी स्तः । [[राजा सूरजमल्]] आङ्गलान् मोगलबादशाहान् च जित्वा स्मरणार्थं एतन्निर्मितवान् ।
[[Image:Map rajasthan dist num blank.png|thumb|right|400px|३०|राजस्थान् राज्ये भरतपुर् मण्डलम्]]
'''भरतपुर्मण्डलम्''' राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[भरतपुरम्]] ।
एतत् पूर्व भरतपुरमहाराजानां कदम्बानां मृगया स्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधाः पक्षिणः अत्र निवासं कुर्वन्त्ति । ११७ प्रकारकाः पक्षिणः विदेशात् आगच्छन्ति ।
भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बाः दृश्यन्ते । अस्य विस्तारः १२ हेक्टर्मितः । पक्षिधाम्नः केवलदेवराष्ट्रिय-उद्यानम् इत्यपि नाम अस्ति ।
भरतपुरनगरस्य नगरस्थापकः एकं दुर्गं निर्मितवान् । गोपुरयोः फतेहबुरुज्, जवाहरबुरुज् इति च नामनी स्तः । [[राजा सूरजमल्]] आङ्गलान् मोगलबादशाहान् च जित्वा स्मरणार्थं एतन्निर्मितवान् ।
==मार्गः==
भरतपुरतः ३५ कि.मी । [[आग्रा]]तः ५५ कि.मी । [[जयपुरम्|जयपुरतः]] १५० कि.मी ।
 
 
{{Infobox settlement
| name = भरतपुरमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Map rajasthan dist num blank.png
| map_alt =
| map_caption = राजस्थानराज्ये भरतपुरमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5066
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 2549121
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://www.bharatpur.nic.in
| footnotes =
}}
 
 
 
{{stub}}
[[Image:Sambhars are common sight at Keoladeo Ghana National Park Bharatpur|right|300px]]
 
==भौगोलिकम्==
 
भरतपुरमण्डलस्य विस्तारः ५०६६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उत्तरप्रदेशराज्यम्]], पश्चिमे [[अलवरमण्डलम्]], [[दौसामण्डलम्]], उत्तरे [[हरियाणाराज्यम्]], दक्षिणे [[करौलीमण्डलम्]] च अस्ति । अस्मिन् मण्डले ब्[[बान् गङ्गा]], [[रूपारेल्]], [[घम्भीर्]] नद्यः प्रवहन्ति ।
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं भरतपुरमण्डलस्य जनसङ्ख्या २५४९१२१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५०३जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ७१.१६ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-
 
* [[बयन]]
* [[भरतपुर]]
* [[दीग्]]
* [[कमन्]]
* [[कुम्हर्]]
* [[नाद्बाइ]]
* [[नगर्]]
* [[पहारि]]
* [[रूपबास्]]
 
 
[[Image:Great Egret at Keoladeo Ghana National Park, Bharatpur, India.jpg|right|300px]]
 
[[Image:Keoladeo Ghana National Park, Bharatpur, Rajasthan, India.jpg|right|300px]]
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[केवलादेव राष्ट्रीय पक्षिधामम्]]
*[[लोहागढ् किला]]
*[[गोल्बाघ् राजभवनम्]]
*[[मोति महल्]]
*[[लक्ष्मि विलास् राजभवनम्]]
*[[फतेह् भुर्ज्]] इत्यादि ।
 
==बाह्यानुबन्धाः==
 
* {{official website|http://www.bharatpur.nic.in}}
* [http://www.bharatpurcity.com/history Bharatpur History]
* {{Cite web|title=District Bharatpur: Gram Panchayat, Samiti and Ward Map|publisher=Excise Department, Government of Rajasthan|url=http://rajexcise.net/web/IMAGES/bharatpur.jpg}}
 
 
{{राजस्थान मण्डलाः}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/भरतपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्