"गान्धीनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
==भौगोलिकम्==
गान्धिनगरमण्डलस्य विस्तारः २,१६३ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[साबरकाठामण्डलम्]], पश्चिमे [[अहमदाबादमण्डलम्]], उत्तरे [[मेहसाणामण्डलम्]], दक्षिणे [[खेडमण्डलम्खेडामण्डलम्]] अस्ति । अस्मिन् मण्डले ६६७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- [[साबरमतीनदी]], खारी, वात्रकः, मेश्वो ।
 
==जनसङ्ख्या==
पङ्क्तिः ३१:
|North = [[मेहसाणामण्डलम्]]
|East = [[साबरकाठामण्डलम्]]
|South = [[खेडमण्डलम्खेडामण्डलम्]]
|West = [[अहमदाबादमण्डलम्]]
}}
"https://sa.wikipedia.org/wiki/गान्धीनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्