"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
 
==भौगोलिकम्==
वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[आनन्दमण्डलम्आणन्दमण्डलम्]], उत्तरे [[पञ्चमहलमण्डलम्]], दक्षिणे [[नर्मदामण्डलम्]] अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादरः ।
 
==जनसङ्ख्या==
पङ्क्तिः ८३:
|East = [[मध्यप्रदेशराज्यम्]]
|South = [[नर्मदामण्डलम्]]
|West = [[आनन्दमण्डलम्आणन्दमण्डलम्]]
}}
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्