"विद्युदणुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य [[२००८]] तमे वर्षे ।
 
[[वर्गः:विज्ञानम्]]
[[वर्गः:परमाणुविज्ञानम्]]
 
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्