"करूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
|type = मण्डलम्
|native_name =करूर् मण्डलम्करूरुमण्डलम्
|other_name = கரூர் மாவட்டம்
|nickname =
पङ्क्तिः ४४:
}}
 
'''करूरुमण्डलम्''' (Karur district) (तमिऴ्: கரூர் மாவட்டம) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी, अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य केन्द्रस्थानंमण्डलस्य केन्द्रं करूरुपत्तनम् ।
 
==इतिहासः==
करूरुपत्तनं [[तमिऴ्‌नाडु|तमिऴ्नाडुराज्यस्य]] प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकःअधिकाः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः,[[टिप्पूसुल्तानः]] च शासितवन्तः ।
ब्रिटिशाः टिप्पूसुल्तानं [[१७८३]] तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलस्यकोयम्पुत्तूरुमण्डलं, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।
 
==भौगोलिकम्==
करूरु तमिऴ्नाडुराज्ये मध्यभागे विद्यमानेषु मण्डलेषु अन्यतमम् । अस्य मण्डलस्य उत्तरसीमायां नामक्कल् मण्डलम्, दक्षिणे दिण्डुक्कल् मण्डलम्, पूर्वस्मिन् तिरुचिरापळ्ळिमण्डलम्, पश्चिमभागे ईरोडुमण्डलं च अस्ति । राज्यस्य राजधान्याः चेन्नैतः इदं प्रायः ३७१ किलोमीटर् दूरे अस्ति ।
मे-, जून् मासयोः अत्यधिकः उष्णांशः (३४० सी) अनुभूयते । वर्षे कानिचन दिनानि ३८० सीतः अधिकः उष्णांशः अपि अनुभूयते । जनवरी मासे शैत्यकाले उष्णांशः प्रायेण २३० सी भवति । १७० सीतः न्यूनः उष्णांशः अतिविरलः एव । वार्षिकवृष्टिः ७७५ मिलिमीटर्मिल्लीमीटर् भवति । प्रायेण सेप्टम्बर् अन्त्यतः नवेम्बर् मध्यपर्यन्तं वृष्टिकालः भवति ।
 
==जनसंख्या==
[[२०११]] तमवर्षस्यतमे वर्षे जनगणनानुगुणं करूरुमण्डलस्य जनसंख्या १,०७६,५८८ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४२२तमं४२२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७१ (९६० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धिप्रमाणं १५.०६ आसीत् । करूरुमण्डले पुं-, स्त्री अनुपातः १०००:१०१५ अस्ति । साक्षरताप्रमाणं ७५.८६% ।
 
==उपमण्डलानि==
पङ्क्तिः ७०:
 
करूरुमण्डलं प्रति [[केरळम्|केरलतः]] हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति ।
तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापितवन्तः।संस्थापितं भवति। इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टि. एन्‌. पि. एल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रणलेखनकागदम् उत्पाद्यते ।
 
करूरुमण्डलं लोकायानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिकलोकयानशरीरेषुवैयक्तिक लोकयानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५ तः अधिकाः लोकशरीरनिर्माणंलोकयानशरीरनिर्माणं भवति । प्रतिवर्षं ३५०० तः अधिकानि लोकायानानि अत्र निर्मीयन्ते । कर्णाटक, तमिऴ्नाडु सर्वकारीय लोकयानानि अपि अत्रैव निर्मीयन्ते । [[चेट्टिनाडु सिमेण्ट्]] संस्थायाः, [[करूरु वैश्य ब्याङ्क्]], [[लक्ष्मीविलास ब्याङ्क्]] इत्येदयोःइत्येतयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरुमण्डलम् । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ८७:
* अत्तूरु शोलियम्मन् देवालयः ।
* वङ्गाल श्रीवङ्गालम्मन् देवालयः ।
* नेरूरु श्रीसदाशिवब्रह्मेन्द्रस्वामी देवालयः ।
* नेरूरु श्रीसदाशिवब्रह्मेन्द्रदेवालयः ।
* मधुक्करै सेल्लन्दियम्मन् देवालयः ।
* मन्मङ्गलं श्रीकालियम्मन् देवालयः ।
पङ्क्तिः १०१:
* पुलियूरु व्याघ्रपुरीश्वरदेवालयः (त्रयोदशशतकस्य) ।
* पुलियूरु राजकालियम्मन् देवालयः ।
*
===प्रवासस्थलानि===
 
"https://sa.wikipedia.org/wiki/करूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्