"एला" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
 
===इतरे उपयोगाः===
एलायाः वस्रगालितचूर्णं कृत्वा नस्यवत् सेवनेन शिरोवेदना शाम्यति । एलायाः।एलायाः चूर्णं बादामि -खण्डशर्कशयोः च मिश्रीकृत्य नियमितरुपेण सेव्यते चेत् मस्तिष्कस्य बलवर्धनं भवति स्मरशक्तिः च वर्धते । पित्तकारणेन शिरोभ्रमणम् अनुभूयते चेत् गुडेन सह एलचूर्णं योजयित्वा पानकं निर्मीय पातव्यम् । अयं वमने, विरेचने अपि हितकरः ।
 
===जागरूकता===
"https://sa.wikipedia.org/wiki/एला" इत्यस्माद् प्रतिप्राप्तम्