"पुदुक्कोट्टैमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 17 interwiki links, now provided by Wikidata on d:q15190 (translate me)
No edit summary
पङ्क्तिः ११७:
}}
 
पुदुक्कोट्टैमण्डलं(तमिऴ्:புதுக்கோட்டைமாவட்டம் आङ्ग्लम्: (Pudukkottai District) (तमिऴ्:புதுக்கோட்டைமாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पुदुक्कोट्टैनगरम् । तमिऴ्भाषायां इदं मण्डलं पुदुगै इति प्रसिद्धम् अस्ति ।
 
==भौगोलिकम् ==
पुदुक्कोट्टैमण्डलस्य विस्तारः ४६६३ चतुरश्रकिलोमीटर् । अत्र ४२ किलोमीटर् दीर्घं समुद्रतीरम् अस्ति । अस्य ईशान्यदिशि पूर्वदिशि च तञ्जावूरुमण्डलम्, आग्नेयदिशि पाक्प्राक् जलसङ्क्रमः, नैर्ऋत्ये रामनाथपुरमण्डलं तथा शिवगङ्गामण्डलम्, पश्चिमवायव्यदिशयोः तिरुचिराप्पळ्ळिमण्डलं च अस्ति ।
 
==इतिहासः==
ऐतिहासिककालाद् अपि प्राक् अस्मिन् प्रदेशे जनवसतिः आसीद् इति अत्र दृष्टैः पुरातनावशेषैः ज्ञायते । भिन्नेषु कालेषु अत्र पाण्ड्यानां, चोळानां, पल्लवानां, होय्सळानां, विजयनगरराजानां, मधुरैनायकानां च प्रशासनम् आसीत् । अतः अत्रत्ये सामाजिकजीवने, संस्कृतौ, वाणिज्ये, उद्यमेषु सर्वेषाम् एतेषां प्रभावः दृश्यते ।
तमिऴ्भाषायाः अतिप्राचीने सङ्गमसाहित्ये अस्य मण्डलस्य केषाञ्चन प्रदेशानाम् उल्लेखः अस्ति । पुरनानूरौ तिरुमायम्- उपमण्डलस्य ओलियमङ्गलम् ‘ओल्लैयूरु’ इति उच्यते । इदं कवेः ओल्लैयूरु किलन् मकन् पेरुञ्चत्तानस्य ओल्लैयूरु तन्दबुधपाण्ड्यस्य च जन्मस्थलम् । अगनानूरौ अपि ओल्लैयूरोः उल्लेखः अस्ति । इदं नगरं पाण्ड्यकाले प्रामुख्यम् अभजत ।
 
सङ्गमकाले अस्मिन् मण्डले पाण्ड्यानां प्रशासनम् आसीत् । उत्तरसीमायां केचन भागाः उरयूरुचोळानां प्रशासने आसन् । अत्र सामुद्रवाणिज्यम् अपि अभिवृद्धम् आसीत् । आलङ्गुडि- उपमण्डलस्य करुक्ककुरिच्चौ ५००तः५०० तः अधिकानि रोमन् सुवर्णनाणकानि रजतनाणकानि च लब्धानि ।
चतुर्थशतकस्य अन्त्यात् षष्ठशतकस्य अन्तिमपादपर्यन्तं कलभ्राः इमं प्रदेशं शासितवन्तः । ५९०तमे५९० तमे वर्षे कडुङ्गोनपाण्ड्येन कलभ्राः पराजिताः । पाण्ड्यराजानां शासनानि अस्मिन् मण्डले कुडुमियन्मलै, तिरुगोकर्णम्तिरुगोकर्णं, सित्तन्नवासल् इत्यादिषु प्रदेशेषु लब्धाः सन्ति । पुदुक्कोट्टैनगरात् प्रवहन्ती वेल्लार् नदी प्राचीनकाले चोळराज्यस्य पाण्ड्यराज्यस्य च सीमाभूता आसीत् । तस्याः उत्तरभागः कोनाडु इति , दक्षिणभागश्च कानाडु इति ख्यातः आसीत् ।
नन्दिवर्मणः (७३०-७९६) कालात् अस्मिन् मण्डले पल्लवानां शासनम् आरब्धम् । पल्लवानां पाण्ड्यानां च शासनसमये अत्र तमिऴ् भक्तिसम्प्रदायस्य उगमः आसीत् । तेवारेषु अस्य मण्डलस्य अनेकेषां देवालयानाम् उल्लेखः दृश्यते । नायन्मारेषु त्रयः एतन्मण्डलाभिजाताः – कोडुम्बलूरोः इडङ्गलिनायनारः, देवरमलैप्रदेशस्य पेरुमिऴलै कुरुम्बनायनारः, मनमेल्गुडेः कुलच्चिरैनायनारः च ।
 
पङ्क्तिः १३३:
नवमशतके तञ्जावूरौ प्रशासनम् आरब्धवन्तः चोळाः इमं प्रदेशम् अपि स्वायत्तीकृतवन्तः । प्रथमस्य परान्तकस्य (९०७-९५५) काले चोळाः सम्पूर्णं पाण्ड्यराज्यं जितवन्तः । तृतीयकुलोत्तुङ्गस्य कालपर्यन्तम् (११७८-१२१८) अयं प्रदेशः चोळानाम् अधीनम् आसीत् । ततः पुनः अत्र पाण्ड्यानां प्रशासनम् आरब्धम् । जातवर्मसुन्दरपाण्ड्यस्य जातवर्मवीरपाण्ड्यस्य च युगलराज्यभारे इदं मण्डलं समृद्धिं प्राप्नोत् ।
 
देहलीसुल्तानस्य अलावुद्दिन् खिल्जेः सेनानीः मलिककाफ़रः पाण्ड्यदेशम् आक्रम्य मधुरैनगरे सुल्तानानां प्रशासनम् आरब्धवान् । प्रायः ७५वर्षाणि७५ वर्षाणि यावत् अस्मिन् मण्डले मधुरैसुल्तानानां प्रशासनम् आसीत् । ततः १३७१तमे[[१३७१]] तमे वर्षे विजयनगरसाम्राज्यस्य कुमारकम्पणः मधुरैसुल्तानान् पराजितवान् । विजयनगरस्य अधीनत्वेन अनेके प्रादेशिकाः अधिराजाः अत्र प्रभाविनः आसन् । सप्तदशशतकस्य अन्ते पुदुक्कोट्टै तोण्डैमानाः बलिष्ठाः अभवन् । ततः आरभ्य १९४७तमे[[१९४७]] तमे वर्षे स्वान्तन्त्र्यप्राप्तिपर्यन्तं ते एव अस्मिन् प्रदेशे प्रशासनं कृतवन्तः ।
 
ब्रिटिशानां शासनकाले मद्रास्- सर्वकारस्य अधीनतया पञ्च राजकुमारप्रान्ताः आसन्,आसन्। तेषु पुदुक्कोट्टै अपि अन्यतमम् । तोण्डैमानाः हैदरालि-, टिपूसुल्तानयोः विरुद्धं प्रवृत्ते युद्धे ब्रिटिशानां साहाय्यं कृतवन्तः । अतः ब्रिटिशाः पुदुक्कोट्टैमण्डलं तेषाम् एव राज्यभारे स्थापितवन्तः । अष्टादशशतकस्य अन्त्यपर्यन्तम् अयं प्रदेशः ‘तोण्डैमानराज्यम्’ इत्येव प्रसिद्धः आसीत् ।
 
स्वातन्त्र्यानन्तरं १९७४तमवर्षस्य[[१९७४]] तमवर्षस्य जनवरीमासस्य १४ दिनाङ्के पूर्वतनतिरुचिरापळ्ळिमण्डलस्य पुदुक्कोट्टैविभागं, तञ्जावूरुमण्डलस्य कांश्चन भागान् च योजयित्वा पुदुक्कोट्टैमण्डलं निर्मितम् ।
 
==जनसंख्या==
२०११वर्षस्य[[२०११]] वर्षस्य जनगणनानुगुणं पुदुक्कोट्टैमण्डलस्य जनसंख्या १,६१८,७२५ अस्ति । भारतस्य ६४०मण्डलेषु६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३०९तमं३०९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३४८ (९०० प्रतिचतुरश्रमैल्) । [[२००१-२०११दशके२०११]] दशके जनसंख्यावृद्धिः १०.९% आसीत् । अस्य मण्डलस्य पुं-, स्त्री अनुपातः १०००:१०१५, साक्षरताप्रमाणं च ७७.७६% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः १६४:
 
===तिरुमायम्===
अत्र १६८७तमे[[१६८७]] तमे वर्षे रामनाथपुरस्य सेतुपतिना निर्मितः ४० एकर् विस्तीर्णः दुर्गः अस्ति । सत्यगिरीश्वरनाम्ना शिवस्य, तथा सत्यमूर्तिनाम्ना विष्णोः गुहादेवालयौ अत्र स्तः ।
 
===कुडुमियन्मलै===
पङ्क्तिः १७१:
===विरलिमलै===
तिरुचिरापळ्ळितः ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पर्वते सुब्रह्मण्यस्य देवालयः अस्ति । अत्रैव मयूराणं संरक्षणधाम अपि अस्ति ।
आवूरुः – अत्र १५४७तमे[[१५४७]] तमे वर्षे फ़ादर् जान् वेनान्षियस् बौचेटेन निर्मितः क्रैस्तदेवतागारः अस्ति । अत्रैव १७४७तमे[[१७४७]] तमे वर्षे नूतनः रोमन् काथोलिक् क्रैस्तदेवालयः निर्मितः ।
 
===तिरुगोकर्णः===
अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर- बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्र-प्राणिशास्त्र-भूगर्भशास्त्रं, प्राणिशास्त्रं, चित्रकला-पुरातत्त्वशास्त्र-मानवशास्त्र-नाणकाध्ययन-अर्थशास्त्र-, पुरातत्त्वशास्त्रं, मानवशास्त्रं, नाणकाध्ययनं, अर्थशास्त्रं, सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते ।
पळ्ळिवासलः – पुदुक्कोट्टै- मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य समाधिः अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः (उरस्) भवति ।
 
===अवुडैयर्कोविल्===
अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगम्’पवित्रग्रन्थः’तिरुवासगं’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९किलोमीटर्४९ किलोमीटर् दूरे अस्ति ।
 
==External links==
पङ्क्तिः १९३:
 
{{Geographic location
|Centre = पुदुक्कोट्टैमण्डलम्
|Centre = Pudukkottai district
|North = [[Tiruchirappalliतिरुचिरापल्लि districtमण्डलम्]]
|Northeast = [[Thanjavur Districtतन्जावूरुमण्डलम्]]
|East =
|Southeast = ''[[Palkपाल्क् Straitस्त्रैट्]]''
|South =
|Southwest = [[रामनाथपुरम् मण्डलम्]]
"https://sa.wikipedia.org/wiki/पुदुक्कोट्टैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्