"रामनाथपुरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 17 interwiki links, now provided by Wikidata on d:q15191 (translate me)
No edit summary
पङ्क्तिः ११८:
 
 
रामनाथपुरमण्डलं(तमिऴ्: ராமநாதபுரம்மாவட்டம்आङ्ग्लम्: (Ramanathapuram District) (तमिऴ्: ராமநாதபுரம்மாவட்டம்) [[भारतम्|भारतस्य]] [[तमिऴ्नाडु]]राज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं रामनाथपुरपत्तनम् ।
==भौगोलिकम्==
पङ्क्तिः १२५:
 
==इतिहासः==
प्राक्काले इदं मण्डलं [[पल्लवाः|पल्लवानां]] राज्ये अन्तर्भूतम् आसीत् । १०६३तमे[[१०६३]] तमे वर्षे [[राजेन्द्रचोळः]] एतं प्रदेशं स्वायत्तीकृतवान् । १५२०तमे[[१५२०]] तमे वर्षे विजयनगरस्य नायकैः अयं प्रदेशः जितः । सेतुपतिवंशस्थाः प्रख्याताः मारवाधिनाथाः सप्तदशशतके अस्य प्रशासनम् अकुर्वन् । अष्टादशशतकस्य आदौ कुटुम्बकलहेन इदं मण्डलं विभक्तम् । तञ्जावूरुराजस्य साहाय्येन कश्चन अधिनाथः सेतुपतिं पराजित्य [[शिवगङ्गा|शिवगङ्गायाः]] नायकः अभवत् । प्रादेशिकाः पाळैयकाराः अपि स्वतन्त्राः अभवन् । १७३०तमे[[१७३०]] तमे वर्षे [[कर्णाटकम्|कर्णाटकस्य]] [[साहिबचन्दः]] रामनाथपुरम् आक्रान्तवान् । १७४१तमे[[१७४१]] तमे वर्षे [[मराठाः]], १७४४तमे[[१७४४]] तमे वर्षे [[निज़ामाः]] च जितवन्तः । तस्य नवाबस्य प्रशासनेन असन्तुष्टाः प्रादेशिकाः अधिनाथाः नायकेषु अन्तिमं पाण्ड्यमण्डलस्य अधिनायकत्वेन उद्घोष्य नवाबस्य विरुद्धं सङ्घटयितुं प्रयत्तवन्तः । तावति कर्णाटकप्रान्तस्य सिंहासनं प्राप्तुं चन्दासाहिबस्य मोहम्मद आलेः च मधे सङ्घर्षः आसीत् । ब्रिटिशाः चन्दासाहिबस्य साहाय्यं कृतवन्तः, [[फ़्रेञ्चाः]] च मोहम्मद आलेः । अनेन कारणेन तस्मिन् समये अस्मिन् प्रदेशे बहवः अन्तःकलहाःअन्तः कलहाः जाताः ।
 
१७९५तमे[[१७९५]] तमे वर्षे ब्रिटिशाः मुत्तुरामलिङ्गसेतुपतिं पराजित्य एनं प्रदेशं स्वीयं कृतवन्तः । १८०१तमे[[१८०१]] तमे वर्षे मङ्गलेश्वरी नाच्चियारः शिवगङ्गायाः भूमिपतिः कृता । तस्याः राज्ञ्याः निधनानन्तरं मरुदुसहोदरौ ईस्ट् इण्डिया संस्थायै नियतरूपेण आयकरं समर्प्य प्रदेशस्य प्रशासनं स्वीकृतवन्तौ । १८०३तमे[[१८०३]] तमे वर्षे एतौ सहोदरौ पाञ्चालङ्कुरिचेः [[कट्टबोम्मः|कट्टबोम्मस्य]] साहाय्येन ब्रिटिशान् विरुद्ध्य समरम् आरब्धवन्तः । कर्नलः अग्न्यूः मरुदुसहोदरौ गृहीत्वा मारितवान् । ततः गोरीवल्लभपेरियौदरतेवारं शिवगङ्गायाः भूमिपतित्वेन योजितवान् । १८९२तमे[[१८९२]] तमे वर्षे भूमिपतिपद्धतिः निरसिता । ततः मण्डलस्य प्रशासनार्थं कश्चन समाहर्ता आयोजितः ।
१९१०तमे[[१९१०]] तमे वर्षे [[मधुरैमण्डलम्|मधुरैमण्डलस्य]] [[तिरुनेल्वेलीमण्डलम्|तिरुनेल्वेलीमण्डलस्य]] च भागान् स्वीकृत्य रामनाथपुरमण्डलं निर्मितम् । जे एफ़् ब्रयाण्टः अस्य मण्डलस्य प्रथमः समाहर्ता आसीत् । ब्रिटिशानां काले इदं मण्डलं रामनाड् इति ख्यातम् आसीत् । स्वातन्त्र्यप्राप्त्यनन्तरम् अपि इदम् एव नाम अनुवृत्तम् । तत्पश्चात् तमिऴ्नाम अनुसृत्य रामनाथपुरम् इति पुनर्नामकरणम् अभवत् ।
 
==जनसंख्या==
२००१वर्षस्य[[२००१]] वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ११,८७,६०४ आसीत् । अत्र २५.४६% भागः नगरीकृतः । तमिऴ्नाडुराज्ये [[वेल्लूरुमण्डलम्|वेल्लूरुमण्डलं]] विहाय अस्मिन् मण्डले इव मुस्लिमजनानां संख्या अत्यधिका । अस्मिन् मण्डले ७२.४१% हिन्दवः, २२.४% मुस्लिमाः, ५.०८% क्रैस्तमतानुयायिनः, ०.११% अन्यधर्मीयाः च सन्ति । [[२०११]] जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,३३७,५६० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३६३तमं३६३ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२० (८३० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धेः प्रमाणं १२.६३% आसीत् । रामनाथपुरे पुं-, स्त्री अनुपातः १०००:९७७, साक्षरताप्रमाणं च ८१.४८% अस्ति ।
 
==उपमण्डलानि==
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति | तानि-
* कडलाडिः
* कमुतिः
पङ्क्तिः १४८:
 
==वीक्षणीयस्थलानि==
 
===रामनाथस्वामिदेवालयः===
[[File:Ramanathar-temple.jpg|thumb|300px|right|रामेश्वरदेवालयः]]
Line १५४ ⟶ १५३:
 
===[[धनुष्कोटिः]]===
अयं ग्रामः रामेश्वरद्वीपस्य दक्षिणाग्रे तमिऴ्नाडुराज्यस्य पूर्वसमुद्रतीरे अस्ति । अत्र बङ्गालसमुद्रस्य हिन्दूमहासमुद्रस्य च सङ्गमः भवति । श्रीरामः लङ्कां प्रति सेतुनिर्माणस्य स्थलम् अत्रैव स्वस्य धनुषः कोटिना (अग्रभागेन) चिह्नितवान्, अतः अस्य क्षेत्रस्य धनुष्कोटिः इति नाम इति वदन्ति । रामेश्वरं प्रति गमनात् प्राक् अत्र समुद्रसङ्गमे स्नानं कुर्वन्ति भक्ताः ।
 
===एरवाडिः===
अयं कडलाडि- उपमण्डले विद्यमानः ग्रामः । अत्र कुतबस् सुल्तानसुल्तान् सय्यद् इब्राहिमइब्राहिम् शहीदशहीद् बादशाहस्य समाधिः अस्ति । एषः मुहम्मदस्य वंशस्थः क्रिस्तीये द्वादशशतके [[मदिना|मदिनायाः]] राजा आसीत् । सः इस्लामधर्मस्य प्रचारार्थं भारतम् आगतवान् ।
समुद्रजीविसंरक्षणवलयः, मन्नारकुक्षिः – अयं दक्षिण- आग्नेयएषियाखण्डे एव बृहत्तमः समुद्रजीविसंरक्षणवलयः । अत्र ३६०० प्रभेदानां प्राणिनः सस्यानि च अभिज्ञातानि सन्ति ।
 
===[[पाम्बन्सेतुः]]===
[[File:PambanBridge.jpg|thumb|300px|left|[[पाम्बन्सेतुः]]]]
अयं सेतुः रामेश्वरद्वीपस्य भारतभूभागेन सम्पर्कं कल्पयति । अयं भारतस्य प्रथमः समुद्रसेतुः । अयं प्रायः २.३ किलोमीटर् दीर्घः अस्ति । दैर्घ्ये भारतस्य समुद्रसेतुषु अस्य द्वितीयं स्थानम् । अयं सेतुः १९१४तमे[[१९१४]] तमे वर्षे निर्मितः ।
 
==बाह्यसम्पर्कतन्तुः==
Line १७४ ⟶ १७३:
|North =[[शिवगङ्गामण्डलम्]]
|Northeast = [[पुदुक्कोट्टै मण्डलम्]]
|East = ''[[Palkपाल् Straitस्त्रैट्]]''
|Southeast =
|South = ''[[Gulfगल्फ् ofओफ् Mannarमन्नेर्]]''
|Southwest = [[तूतुकुडिमण्डलम्]]
|West = [[विरुधनगरमण्डलम्]]
"https://sa.wikipedia.org/wiki/रामनाथपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्