"सेलम्-मण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 19 interwiki links, now provided by Wikidata on d:q15192 (translate me)
No edit summary
पङ्क्तिः ५१:
|district =
|districts =
|taluk_names = अट्टूरू, एडप्पाडिः, गङ्गवल्ली, मेट्टूरुः, ओमलूरुः, सेलम्, शङ्खगिरिः, वाऴप्पाडिः, येर्काडुः
|population_total =
|population_rank =
पङ्क्तिः ११७:
 
 
सेलं मण्डलम् (Salem district) (तमिऴ्: சேலம்மாவட்டம் आङ्ग्लम्: Salem district) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] मण्डलेषु सेलम् अन्यतमम् । अस्य केन्द्रस्थानं सेलं नगरम् । मण्डलस्य अन्यानि प्रमुखनगराणि मेट्टूरुः, ओमलूरुः, अत्तूरुः च । सेलंमण्डलस्य [[आम्रम्|आम्रफलानि]], सारलोहः च प्रसिद्धः । तमिऴ्नाडुराज्यस्य जलमूलेषु प्रमुखः मेट्टूरुजलबन्धः अस्मिन् मण्डले एव अस्ति ।
 
==भौगोलिकम् ==
सेलंमण्डलस्यसेलं मण्डलस्य उत्तरभागे [[धर्मपुरीमण्डलम्]], ईशान्ये [[विलुप्पुरमण्डलम्]], आग्नेयदिशि [[पेरम्बलूरुमण्डलम्]], दक्षिणे नामक्कल- [[तिरुच्चिरापळ्ळिमण्डलम्|तिरुच्चिरापळ्ळिमण्डले]], पश्चिमे [[ईरोडुमण्डलम्|ईरोडुमण्डलं]] च अस्ति । इदं मण्डलं [[बेङ्गलूरु]][[मधुरै]]नगरयोः मार्गस्य मध्यभागे अस्ति । इदं गिरिभिः आवृतम् । येर्काडुगिरिधाम अस्य मण्डलस्य प्रमुखेषु प्रवासिस्थानेषु अन्यतमम् ।
नागरमलै, जेरगमलै, कञ्जमलै, गोडुमलै, कल्रायगिरिः, पच्चैमलै, पूर्वघट्टाः, शङ्खगिरिः, पालमलै इत्यादयः बहवः गिरयः अस्मिन् मण्डले सन्ति । कावेरी, तिरुमणिमुत्तारुः, वसिष्ठा, शरभङ्गा च अत्र प्रवहन्त्यः प्रमुखाः नद्यः ।
 
==इतिहासः==
प्रागैतिहासिककालस्य शिलासाधनानि भस्मराशयः च सेलंमण्डले लब्धानि सन्ति । क्रिस्तीयगणनायाः आरम्भसमये एव अयं प्रसिद्धः प्रदेशः आसीत् । रोमनमहाराजस्य नाणकानि १९८७तमे[[१९८७]] तमे वर्षे अस्य मण्डलस्य कोनेरिपाट्टौ प्राप्तानि । प्राक्काले सेलंमण्डलंसेलं मण्डलं कोङ्गुनाडुनः भागः आसीत् ।
क्रिस्तीये द्वितीयशतके अस्मिन् प्रदेशे पाण्ड्यानां प्रशासनम् आसीत् । चतुर्थशतके पल्लवाः प्रबलाः अभवन् । षष्ठे शतके महेन्द्रपल्लववर्मणः शासनकाले शैवधर्मः जनप्रियः अभवत् । अष्टमशतके पाण्ड्याः, ततः नवमशतकस्य अन्ते पुनः पल्लवाः इमं प्रदेशं शासितवन्तः । दशम-दशमः, एकादशशतकयोः चोळानां प्रशासनम् अभवत् । क्रिस्तीये द्वादशशतके होय्सलाः मण्डलस्य कांश्चन प्रदेशान् जितवन्तः । चतुर्दशशतकाद् आरभ्य विजयनगरराजानः अत्र शासनं कृतवन्तः । विजयनगरसाम्राज्यस्य अवनतेः अनन्तरं प्रादेशिकाः गट्टिवंशस्थाः नायकवंशस्थाः च स्वीयम् आधिपत्यं स्थापयामासुः । अष्टादशे शतकेअष्टादशशतके हैदरालिः, टिपूसुल्तानः च इमं प्रदेशं वशीकृत्य शासितवन्तौ । ब्रिटिशैः टिपूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिश् साम्राज्यस्य भागः अभवत् । १७७२तमे[[१७७२]] तमे वर्षे अत्र प्रथमः समाहर्ता नियोजितः ।
सेलम्-, धर्मपुरी इति मण्डलद्वयरूपेण विभागात् पूर्वं सेलं तमिऴ्नाडुराज्ये बृहत्तमं मण्डलम् आसीत् । १९६५तमे[[१९६५]] तमे वर्षे धर्मपुरीमण्डलं निर्मितम् । ततः पुनः १९९७तमे[[१९९७]] तमे वर्षे नामक्कलमण्डलं, सेलंमण्डलात् पृथक्कृतम् ।
 
 
==जनसंख्या==
२०११तमस्य[[२०११]] तमस्य वर्षस्य जनगणनानुगुणं सेलंमण्डलस्यसेलं मण्डलस्य जनसंख्या ३,४८०,००८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ८९तमं८९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६६३ (१,७२० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धिः १५.३७% आसीत् । अत्र पुं-, स्त्री अनुपातः १०००:९५४ अस्ति । साक्षरताप्रमाणं ७३.२३% ।
 
==उपमण्डलानि==
सेलंमण्डलेसेलं मण्डले नव उपमण्डलानि सन्तिसन्ति। तान्ति -
:१. अट्टूरूह्
:२. एडप्पाडिः
पङ्क्तिः १४६:
==कृषिः वाणिज्यं च==
 
सेलंमण्डलस्यसेलं मण्डलस्य आम्रफलानि बहुप्रसिद्धानि । विशिष्य मलगोबाप्रभेदस्य आम्राणि अत्र बहुधा रुह्यन्ते ।
सेलंनगरस्यसेलं नगरस्य समीपे स्थिता भारतीयसारलोहनिर्वहणासंस्था (स्टील् अथारिटि आफ़् इण्डिया लिमिटेड्), स्फटीयसंस्था (मद्रास् अल्युमिनियम्अल्युमिनियं कम्पनी लिमिटेड्), रसायनोत्पादकसंस्था (केम्प्लास्ट् सन्मार् लिमिटेड्), मेट्टूरुजलबन्धस्य समीपे जेएस्‌डब्ल्यू सारलोहसंस्था च अत्रत्यानि प्रमुखाणि उद्यमानि । सेलंतःसेलं तः प्रायः ५० किलोमीटर् दूरे मेट्टूरु उष्णविद्युत्स्थावरः अस्ति ।
सेलं नगरे अनेके तन्तुवायाः अपि सन्ति । अत्र निर्मिताः शाटिकाः बहुप्रसिद्धाः । सेलंमण्डलेसेलं मण्डले अयःखनयः प्रभूततया सन्ति । ऐतिहासिककालादपि अत्र उत्तमः सारलोहः निर्मीयमाणः अस्ति । ईजिप्ट्देशस्यईजिप्ट् देशस्य शिल्पिभिः उपयुक्तानि साधनानि सेलंसारलोहेणसेलं सारलोहेण एव निर्मितानि स्युः इति केचन ऐतिहासिकाः अभिप्रयन्ति ।
 
==वीक्षणीयस्थलानि==
===कैलासनाथदेवालयः===
अयं देवालयः सेलंनगरात्सेलं नगरात् ३० किलोमीटर् दूरे तारमङ्गलपत्तने अस्ति । अस्य देवालयस्य केचन भागाः क्रिस्तीये दशमशतके एव निर्मिताः । इदानीं विद्यमानः देवालयः तु सप्तदशशतके गट्टि मुदलियारवंशस्थैः निर्मितः ।
 
===जामामस्जिद्===
सेलंनगरस्यसेलं नगरस्य प्राचीनतमम् इस्लाममन्दिरम् इदम् । नगरस्य मध्यभागे तिरुमणिमुत्तारुनद्याः दक्षिणतीरे इदं मन्दिरम् अस्ति । इदं मैसूरुराजेन टिपूसुल्तानेनटिप्पुसुल्तानेन निर्मितम् ।
 
===येर्काडु===
दक्षिणस्य रत्नम् इति प्रसिद्धम् इदं गिरिधाम शेर्वरायपर्वतश्रेण्याम् अस्ति । इदं गिरिधाम सेलंनगरात्सेलं नगरात् ३० किलोमीटर् दूरे अस्ति । अस्य विस्तारः ३८३ चतुरश्रकिलोमीटर् । अत्र उष्णांशः कदापि ३००सीतः३०० सीतः उपरि वा, १३०सीतः१३० सीतः न्यूनं वा न भवति । अतः वर्षस्य सर्वेषु कालेषु अत्र वासः अत्यन्तं सुखकरः । अत्र अरण्यस्य मध्ये येर्काडुसरोवरः अस्ति । अण्णापार्क् इत्याख्यम् उद्यानम् अपिउद्यानमपि सरोवरस्य समीपे एव अस्ति । लेडीस् सीट्, पगोडा पयिण्ट्, किल्लियूरुजलपातः, शेर्वरायकावेरीअम्मन्शेर्वरायकावेरी अम्मन् देवालयः इत्यादयः अत्रत्याः वीक्षणीयप्रदेशाः ।
 
===मेट्टूरु===
 
इदं पत्तनं सेलंनगरात्सेलं नगरात् ६० किलोमीटर् दूरे कावेर्याः तीरे अस्ति । अत्र गृहीतानि मत्स्यानि सुदूरेभ्यः नगरेभ्यः कोलकत्ताप्रभृत्तिभ्यः अपि प्रेष्यन्ते । मेट्टोरौ राज्यस्य प्रमुखः जलबन्धः, मेट्टूरुजलबन्धः अस्ति । अयं जलबन्धः सीतामलै-, पालमलैगिर्योः मध्ये १९२९तमे[[१९२९]] तमे वर्षे निर्मितः । अत्र सङ्गृहीतं जलं प्राधान्येन कृषिकार्यार्थम् उपयुज्यते । अस्य कश्चन भागः विद्युतः उत्पादनार्थम् अपि उपयुज्यते । जलबन्धस्य समीपे एव मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । जलबन्धस्य निकटे एकम् उद्यानम् अपि अस्ति । प्रतिवर्षम् आगस्ट् मासे अत्र आडिपेरुक्कुपर्व आचर्यते । अस्मिन् सन्दर्भे अनेके प्रवासिनः अत्र आगत्य कावेरीनद्यां स्नानं कुर्वन्ति ।
 
===उत्तुमलै===
 
सेलंनगरात्सेलं नगरात् ६ किलोमीटर् दूरे अयं गिरिः अस्ति । इतः सेलं नगरस्य दृश्यं रमणीयं भवति ।
 
==बाह्यसम्पर्कतन्तुः==
 
{{Commons category|Salem (district)}}
*[http://www.salem.tn.nic.in/ Salem District]
{{Geographic location
|Centre = सेलं मण्डलम्
|North = [[धर्मपुरी मण्डलम्]]
|Northeast = विल्लूपुरमण्डलम्
|East = पेरम्बलूरुमण्डलम्
|Southeast = तिरुचिरापल्लिमण्डलम्
|South = नमक्कलमण्डलम्
|Southwest = तिरुपूरुमण्डलम्
|West = एरोडुमण्डलम्
|Northwest = कर्णाटकराज्यम्
}}
 
{{तमिळनाडु मण्डलाः}}
 
<references/>
"https://sa.wikipedia.org/wiki/सेलम्-मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्