"तमिळभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
</table>
[[चित्रम्:Tamilspeakers.png|thumb|350px|[[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कि]] निज तमिल वाचकः वितरण]]
'''तमिऴ्''' (Tamil) (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्ये]] जनाः तमिऴ्‌भाषया वदन्ति। एषा [[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कायां]] [[सिङ्गापुर|सिङ्गापुरे]] च कार्यालयीयभाषा अस्ति। एषा [[भारत|भारते]] [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्यस्य]] [[पोंडुचेरी|पुतुच्चेर्याः]] अपि कार्यालयीयभाषा अस्ति । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा [[भारत]]शासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता अस्ति । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।
 
== इतिहास: ==
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्