"राजस्थानीभाषा" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing da (strong connection between (2) sa:राजस्थानी and da:Rajasthani (sprog)),hi (strong connection between (2) sa:राजस्थानी and hi:राजस्थानी भाषा)
No edit summary
पङ्क्तिः १:
'''राजस्थानी''' (Rajasthani) [[भारत|भारतस्य]] एका प्रमुखा उपभाषा । इदं [[राजस्थान|राजस्थाने]] प्रमुखभाषात्वेन वर्तते । राजस्थानीभाषा [[देवनागरी|देवनागरीलिप्या]] लिख्यते ।
 
मारवाड़ी, शेखावटी, ढूंढाड़ी, मेवाड़ी इत्यादयः अस्याः भाषायाः प्रमुखभेदाः सन्ति ।
 
[[वर्गः:भारतीयभाषाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/राजस्थानीभाषा" इत्यस्माद् प्रतिप्राप्तम्