"आनन्दवर्धनः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q6549782 (translate me)
No edit summary
पङ्क्तिः १:
आनन्दवर्धनः (Anandavardhana) एकः संस्कृतकविः विद्यते । साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत् । परन्तु एतस्य विषये इतिहासः नोपलभ्यते । परन्तु एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते । राजशेखरः मुक्तकण्ठेन एतं श्लाघितवान् । आनन्दवर्धनेन
* [[ध्वन्यालोकः]]
* [[विषमबाणलीला]]
पङ्क्तिः ७:
 
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/आनन्दवर्धनः" इत्यस्माद् प्रतिप्राप्तम्