"उद्भटः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
प्रसिद्धः अलङ्कारिकः उद्भटः (Udhbhata) काश्मीरदेशीयः । काश्मीरस्य राज्ञः जयापीडस्य आस्थाने एषः असीत् इति प्रवादः विद्यते । [[भामहः|भामहस्य]] काव्यालङ्कारस्य उपरि व्याख्यानं लिखितवान् । अतः भामहस्य आनन्तरकालिकः इति स्पष्टं ज्ञायते । प्रायशह एषः ८ शतमाने आसीत् इति ऊहः क्रियते । एतस्य संभावना अधिका आसीत् इति राजतरङ्गिणी ग्रन्थे उल्लेखः विद्यते ।
==कृतयः==
* ''[[काव्यालङ्कारसारसङ्ग्रहः]]''
पङ्क्तिः ७:
 
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/उद्भटः" इत्यस्माद् प्रतिप्राप्तम्