"दण्डी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 12 interwiki links, now provided by Wikidata on d:q1190757 (translate me)
No edit summary
पङ्क्तिः २:
:'''त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।'''
:'''त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥'''
इति महाकविः [[राजशेखरः]] स्वस्य [[सुभाषितहारावलि]]ग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु '''दण्डी''' (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।
==कृतयः==
* [[दशकुमारचरितम्]]
पङ्क्तिः १९:
 
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्