"तेनिमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q15196 (translate me)
No edit summary
पङ्क्तिः ११६:
}}
 
तेनिमण्डलं (Theni District) (तमिऴ्: தேனி மாவட்டம்आङ्ग्लम्:Theni District மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तेनिनगरम् ।
 
==इतिहासः==
१९९६तमवर्षस्य[[१९९६]] तमवर्षस्य जनवरीमासस्य प्रथमदिनाङ्के प्राक्तनमधुरैमण्डलस्य विभागेन तेनिमण्डलं निर्मितम् । नवदशशतकात् प्राक् अस्मिन् प्रान्ते जनवसतिः विरला आसीत् । १८८६तमे[[१८८६]] तमे वर्षे मुल्लैपेरियार्जलबन्धयोजनया पेरियार्नद्याः जलं कुम्बम्-कुम्बं, दर्याम् आनीय मुल्लैनद्या सह योजयितुं प्रयत्नः कृतः । अनेन कुम्बम्-कुम्बं, दर्यां जनवसतेः आनुकूल्यम् अभवत् । १८९०तः[[१८९०]] तः [[१९२०]] वर्षयोः मध्ये बहवः जनाः सपीपस्थेभ्यः शुष्कप्रदेशेभ्यः अत्र आगत्य वासं कृतवन्तः । ततः परं तेनिप्रान्ते औद्यमिकाभिवृद्धिः वेगेन जाता ।
 
==भौगोलिकम्==
तेनिमण्डलस्य विस्तारः २८८९ चतुरश्रकिलोमीटर् । इदं मण्डलं पश्चिमघट्टानां पादे अस्ति । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कलमण्डलम्दिण्डुक्कलमण्डलं, पूर्वभागे मधुरैमण्डलम्मधुरैमण्डलं, नैर्ऋत्ये विरुदुनगरमण्डलम्विरुदुनगरमण्डलं, पश्चिमे केरलराज्यस्य इडुक्किमण्डलं च अस्ति ।
 
नैसर्गिकतया मण्डले द्वौ भूगोलिकपरिसरौ दृश्येते पेरियकुळम्-, उत्तमपाळैयम्-, आण्डिपट्टि-, उपमण्डलेषु गिरिप्रदेशाः सन्ति,सन्ति। यत्र गिरिनिर्झरैः पोषितः सस्यराशिः भवति । अन्यः परिसरः तु कुम्बम्-कुम्बं, दरीप्रदेशः ।
 
वैगै, कोट्टगुडि, सुरुळियार्, वरगनदी, मञ्जलार्, वरट्टरुनद्यः अस्मिन् मण्डले प्रवहन्ति । मण्डलस्य प्रमुखाः जलाशयाः वैगैजलबन्धः, मञ्जळारुजलबन्धः, सोत्तुप्परैजलबन्धः, षण्मुगनदीजलबन्धः, मणलारुजलबन्धः, मेल्मणलारुजलबन्धः च ।
पङ्क्तिः १३०:
==जनसंख्या ==
 
[[२०११]] जनगणनानुगुणं तेनिमण्डलस्य जनसंख्या १,२४३,६८४ । [[भारतम्|भारतस्य ]] ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३८६तमं३८६ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४३३ (११२० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धेः प्रमाणं १३.६९% आसीत् । तेनिमण्डले पुं-, स्त्री अनुपातः १०००:९९०, साक्षरताप्रमाणं च ७७.६२% अस्ति । जनसंख्यादृष्ट्या तेनि-अल्लिनगरम्, अल्लिनगरं, बोडिनायकनूरुः च बृहत्तमे पत्तने ।
 
==उपमण्डलानि ==
 
तेनिमण्डले पञ्च उपमण्डलानि सन्तिसन्ति। तानि
:१) तेनिः
:२) पेरियकुळम्
पङ्क्तिः १४३:
==कृषिः वाणिज्यं च==
 
कृषिप्रधानम् इदं मण्डलम् । भूभागस्य ४०.३३% कृषिभूमिः अस्ति । अत्रत्यानि प्रमुखाणि सस्यानि [[इक्षुः]], [[तण्डुलः]], मिलेट्, [[कलायः]], [[तिलः]], [[कौशेयः]], [[कदली]], [[नारिकेलः]], टी, काफ़ी, एला, [[द्राक्षः|द्राक्षाः]], [[आम्रः|आम्राः]] च ।
 
कुम्बम्-कुम्बं, दरी द्राक्षाकृषेः प्रधानं स्थलम् । अत्र प्रतिवर्षं ४००० कृषिकाः प्रायः ९०,००० टन् परिमितं मस्कट्-, द्राक्षाः, १०,००० टन् परिमितं थाम्सन् निर्बीजद्राक्षाः च रोपयन्ति । आवर्षं द्राक्षाकृषिः भवति इति अस्य मण्डलस्य विशेषः । कार्पाससंस्करणकेन्द्राणि, शर्करागाराणि च मण्डले अधिकसंख्यायां दृश्यन्ते । एलाकृषेः कारणेन बोडिनायकनूरुः ‘एलानगरी’ इत्येव प्रसिद्धः अस्ति । उत्तमपाळैये टी- कृषिः अधिकतया भवति ।
 
==वीक्षणीयस्थलानि==
 
===वैगैजलबन्धः===
[[File:Vaigai Dam.jpg|leftright|thumb|वैगैजलबन्धः]]
तेनिमण्डलस्य आण्डिपट्टेःआण्डिपट्टे समीपे अयं जलबन्धः वैगैनद्यां निर्मितः अस्ति । अनेन जलबन्धेन मधुरै-, दिण्डुक्कलमण्डलयोः कृषिजलम्कृषिजलं, मधुरै-, आण्डिपट्टिपत्तनयोः पेयजलं च प्राप्यते । जलबन्धस्य समीपे तमिऴ्नाडुसर्वकारस्य कृषिसंशोधनकेन्द्रम् अस्ति ।
 
===सुरुळिजलधारा ===
Line १६४ ⟶ १६३:
 
===षण्मुगनदीजलबन्धः===
अयं जलबन्धः तेनिमण्डले रायनपट्टेःरायनपट्टे समीपं षण्मुगनद्यां निर्मितः अस्ति । जलबन्धात् मेघमलैपर्वतश्रेण्याः सुन्दरं दृश्यं दृग्गोचरं भवति ।
 
==मण्डले आचर्यमाणानि पर्वदिनानि==
तेनिमण्डले उत्तमपाळैये आचर्यमाणः ‘रम्ज़ान् पेरु नाळ् तोऴुहै’ बहुप्रसिद्धः । मेमासे वीरपाण्डौ [[कौमारियम्मदेवालयः|कौमारियम्मदेवालयस्य]] उत्सवः, भद्रकाळिपुरे ‘भद्रकाळियम्मन् चित्तिरै तिरुविऴा’, तेनौ वीरप्प- अय्यनार् उत्सवः, कूचनूरे शनीश्वरदेवालयस्य उत्सवः, देवतनपट्टौ कामाक्षी अम्मन् उत्सवः च मण्डलस्य अस्य प्रधानाः उत्सवाः । पोङ्गल्- पर्व ([[मकरसङ्क्रमणम्]]) अस्मिन् मण्डले महता वैभवेन आचर्यते । अस्मिन् सन्दर्भे पल्लवरायनपट्टौ, अय्यम्पट्टौ, पुदुपट्टौ च ‘जल्लिकट्टु’ आचरणं भवति । चित्रापौर्णमीपर्वचित्रापौर्णमीपर्वं गुडलूरुसमीपे श्रीमङ्गलादेविकन्नगिदेवालये मेमासे सम्भ्रमेण आचर्यते । आनैमलैयन्पट्टौ क्रिस्मस्-नववर्षारम्भौ सम्यग्सम्यक् आचर्यन्ते ।
 
==बाह्यसम्पर्कतन्तुः==
Line १७६ ⟶ १७५:
* [http://www.thenitimes.sitesled.com/ Theni District Information]
* [http://thenionline.org/ Theni]
{{Geographic location
|Centre = तेनिमण्डलम्
|North = दिण्डिगलमण्डलम्
|Northeast =
|East = [[मधुरैमण्डलम्]]
|Southeast =
|South = विरुधुनगरमण्डलम्
|Southwest =
|West = इडुक्किमण्डलम्, [[केरल]]
|Northwest =
}}
 
<references/>
"https://sa.wikipedia.org/wiki/तेनिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्