"तूतुकुडिमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 16 interwiki links, now provided by Wikidata on d:q15198 (translate me)
No edit summary
पङ्क्तिः ३८:
| named_for =
| parts_type = उपमण्डलानि
| parts = तूत्तुकुडिः, तिरुच्चेन्दूरुः, सतङ्गुळम्, श्रीवैकुण्ठम्, ओट्टपिडारम्, कोविल्पाट्टि, एट्टैयापुरम्, विळात्तिकुळम्
| seat_type = Capital
| seat = <!-- for states/territories/regions only -->
पङ्क्तिः ८८:
 
 
तूत्तुकुडिमण्डलं (तमिऴ्:தூத்துகுடிThoothukudi மாவட்டம்District) आङ्ग्लम्(तमिऴ्: Thoothukudiதூத்துகுடி Districtமாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम वदन्ति । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।
 
==भौगोलिकम्==
 
तूत्तुकुडिमण्डलं [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] आग्नेयकोणान्ते अस्ति । अस्य उत्तरभागे तिरुनेल्वेलि-विरुदुनगर-, विरुदुनगरं, रामनाथपुरमण्डलानि सन्ति । पूर्वभागे आग्नेयदिशि च मन्नारसमुद्रकुक्षिः अस्ति । पश्चिमे नैर्ऋत्ये च [[तिरुनेल्वेलीमण्डलम्]] अस्ति । मण्डलस्य विस्तारः ४६२१ चतुरश्रकिलोमीटर् अस्ति।
 
==इतिहासः==
 
तूत्तुकुडिमण्डलं १९८६तमे[[१९८६]] तमे वर्षे अक्टोबरमासस्य २० दिनाङ्के तिरुनेल्वेलिमण्डलतः पृथक्कृतम् । तूत्तुकुडिनगरं [[भारतम्|भारतस्य]] प्रमुखेषु नौकानिःस्थानेषुनौकानिः स्थानेषु अन्यतमम् । इतिहासे क्रिस्तीयषष्ठशतकाद् अपि अस्य उल्लेखः दृश्यते । भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अनेके वीराः तूत्तुकुडिमण्डले उत्पन्नाः । तेषु प्रमुखाः महाकविः [[सुब्रह्मण्य भारती]], वी.. [[चिदम्बरम्चिदम्बरं पिळ्ळै]], ऊमैतुरै, वीरपाण्ड्यकट्टबोम्मन्, वेळ्ळैयतेवन्, वीरन् सुन्दरलिङ्गम् इत्यादयः ।
 
==जनसंख्या==
 
२०११तमवर्षस्य[[२०११]] तमवर्षस्य जनगणनानुगुणं तूत्तुकुडिमण्डलस्य जनसंख्या १,७३८,३७६ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७७तमं२७७ तमं स्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७८ (९८० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धेः प्रमाणं ९.१४% आसीत् । तूत्तुकुडिमण्डले पुं-, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८६.५२% अस्ति । अत्र भाषमानासु [[तमिळ्|तमिऴ्भाषा]] प्रमुखा । आङ्ग्लभाषा अपि अधिकतया उप्युज्यतेउपयुज्यते
 
==उपमण्डलानि==
 
तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति । तानि -
 
:१) तूत्तुकुडिः
पङ्क्तिः ११८:
==कृषिः वाणिज्यं च==
 
मण्डले बृहन्तः जलाशयाः न सन्ति इत्यतह् तिरुनेल्वेलिमण्डले विद्यमानौ पापनाशम्-पापनाशं मणिमुत्तारुजलबन्धौ कृषेः जलमूलत्वेन उपयुज्यन्ते । तूत्तुकुडिमण्डले प्रवहन्त्यः वैपारु-, करुमेनि-, पाळैयकायल्नद्यः अपि जलं प्रयच्छन्ति ।
 
श्रीवैकुण्ठ-, सतङ्गुळ-, तिरुच्चेन्दूरु- उपमण्डलेषु तण्डुलः रुह्यते । कोविल्पाट्टि-, ओट्टपिडार-, तूत्तुकुडि- उपमण्डलेषु कार्पासस्य कृषिः दृश्यते । कुम्बु, जोळम्, कुदिरैवलि इति स्थलीयभाषायां ज्ञातानां सस्यानां कृषिः अपि अधिकतया भवति । श्रीवैकुण्ठ-, तिरुच्चेन्दूरु- उपमण्डलयोः कदलीफलानां शाकानां च कृषिः भवति । तमिऴ्नाडुराज्ये कदलीनाम् अत्यधिकम्अत्यधिकं परस्थलविक्रयणं तूत्तुकुडिमण्डलादेवतूत्तुकुडिमण्डलादेवः भवति ।
तमिऴ्नाडुराज्यस्य ७०%, भारतस्य ३०% लवणोत्पादनम् अस्मिन् मण्डले एव भवति । भारते लवणोत्पादकेषु तूत्तुकुडिमण्डलस्य द्वितीयं स्थानम् ।
सिद्धवस्त्राणाम् उत्पादनेन पुदियम्पुत्तूरुग्रामः सुप्रसिद्धः । इतः आराज्यम्आराज्यं, मुम्बयीप्रभृतिभ्यः प्रदेशेभ्यः च सिद्धवस्त्राणि प्रेष्यन्ते । अत्र दशसहस्राधिकेभ्यः उद्योगः लभ्यते ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः १३५:
===तूत्तुकुडि क्रैस्तदेवालयः (अवर् लेडि आफ़् स्नोस् बेसिलिका)===
 
अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः १५४२तमे[[१५४२]] तमे वर्षे इमं देवालयं सन्दर्शितवान् । १९८२तमे[[१९८२]] तमे वर्षे अस्य देवालयस्य ४००तमवार्षिकोत्सवस्य४०० तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः १४२:
* [http://www.thoothukudionline.in/ All About Thoothukudi]
* [http://www.thoothukudi.com/ Thoothukudi corporation]
* [http://www.thoothukudi.net/ Thoothukudi District Friends Community]
* [http://tuticor.in/ Tuticorin City]
* [http://www.thoothukudi.tn.nic.in/ Thoothukudi District]
* [http://www.snowschurch.org/thoothukkudi_churches.asp Thoothukudi Churches]
 
{{Geographic location
|Centre = तूतुकुडिमण्डलम्
|North = [[विरुदुनगरमण्डलम्]]
|Northeast = [[रामनाथपुरमण्डलम्]]
|East = ''[[गल्फ् आफ् मानर्]]''
|Southeast =
|South =
|Southwest =
|West = [[तिरुनेल्वेलीमण्डलम्]]
|Northwest =
}}
{{तमिळनाडु मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/तूतुकुडिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्