"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''शिवः''(shiva) भस्मेनसनातनधर्मस्य अवलिप्तःप्रमुखः अस्ति।देवोऽस्ति। स एव विश्वनाशकोऽस्ति। तस्य कण्ठः नीलः।सती, सःपार्वती दौ भार्ये। स: भस्मेन अवलिप्तः, नीलकण्ठः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां धरति। सः मुकुटे शशिनं धरति। तस्य करे डमरुःडमरुत्रिशुलश्च अस्ति।शोभितास्ति। त्रिशुलः तस्य मुख्यः आयुधः। यःत्रिशूल: त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं पञ्चाननः इति नाम्ना शृणुमः। अपिचअपि च तस्य विविधानि रूप‌ाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।प्रतीयते।शिवं साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। शिवस्य ध्यानमग्नस्तथा ताण्डवनृत्यरता मूर्तिः बहुलप्रचलित:।<br />
'''शिवः''' सनातनधर्मस्य प्रमुखः देवः अस्ति। स एव विश्वनाशकः अस्ति। तस्य पत्नी पार्वती अस्ति।
==व्युत्पत्तिः==
==लक्षणानि==
शिवमिति विशेषणवाचकशब्दस्यार्थं शुभं नाम मङ्गलं(आप्ते, पृ. ९१९., Macdonell, p. 314.) व्यक्तेः नामरूपेणास्यार्थः मङ्गलमयः। रूढः रुद्रशब्दस्य स्थाने अस्य प्रयोगोऽपेक्षाकृत कोमलः। विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीणां अभिधारूपेण व्यवहृतासीत्।(चक्रवर्ति:,पृ: २८) ऋग्वेदे इन्द्रः एकधिकस्थले स्ववर्णनायां अस्य शब्दस्य प्रयोगः कृत।(२:२०:३, ६:४५:१७, ८:९३:३)<br />
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः नीलः। सः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां धरति। सः मुकुटे शशिनं धरति। तस्य करे डमरुः अस्ति। त्रिशुलः तस्य मुख्यः आयुधः। यः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं पञ्चाननः इति नाम्ना शृणुमः। अपिच तस्य विविधानि रूप‌ाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।
विष्णुसह्स्रनामस्स्तोत्रे आदिशङ्करः विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्ति: भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित "शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभरतस्य त्रयोदशपर्वे(अनुशासनम्) शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"स्यापि सन्धानं लब्धमस्ति। "शतरुद्रीयम्" इति श्री रुद्रं चमकम् स्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवरममूर्ति:,१९७६)<br />
 
==स्वरूपः==
[[वर्गः:हिन्दुदेवताः]]
===तृतीयनयनम्===
 
शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतासीत्।(Flood ,1996, p. 151.) शिवस्य त्र्यम्बकमिति नामस्यापि त्रिनयनसमन्वितमित्येवार्थ:।(चक्रवर्ति:,पृ।-३७-३९)<br />
[[af:Sjiwa]]
===अर्धचन्द्रः===
[[als:Shiva]]
शिव अर्धचन्द्रं शिरसि धरति। अत: तस्यापरनाम "चन्द्रशेखर:" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगत एव अर्धश्चन्द्र: शिवस्य एक: वैशिष्ट:।(चक्रवर्ति:,पृ : ५८) सम्भवत: वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयो: एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्ति: स्यात्।
[[an:Śiva]]
[[ar:شيڤا]]
[[be:Шыва]]
[[be-x-old:Шыва]]
[[bg:Шива]]
[[bh:शिव]]
[[bn:শিব]]
[[bo:དབང་ཕྱུག]]
[[br:Śiva]]
[[bs:Šiva]]
[[ca:Xiva]]
[[cs:Šiva]]
[[cy:Shiva]]
[[da:Shiva]]
[[de:Shiva]]
[[el:Σίβα]]
[[en:Shiva]]
[[eo:Ŝivao]]
[[es:Shivá]]
[[et:Šiva]]
[[eu:Shiva]]
[[fa:شیوا]]
[[fi:Shiva]]
[[fiu-vro:Šiva]]
[[fr:Shiva]]
[[gl:Shiva]]
[[gu:શિવ]]
[[he:שיווה]]
[[hi:शिव]]
[[hr:Šiva]]
[[hu:Siva]]
[[id:Siwa]]
[[io:Shiva]]
[[is:Síva]]
[[it:Shiva]]
[[ja:シヴァ]]
[[jv:Siwah]]
[[ka:შივა]]
[[km:ព្រះសីវៈ]]
[[kn:ಶಿವ]]
[[ko:시바]]
[[la:Siva]]
[[lt:Šiva]]
[[lv:Šiva]]
[[ml:ശിവന്‍]]
[[mr:शिव]]
[[ms:Dewa Siva]]
[[my:သိဝ]]
[[nds:Schiwa]]
[[new:चिवऩ् (सन् १९९९या संकिपा)]]
[[nl:Shiva]]
[[nn:Sjiva]]
[[no:Shiva]]
[[oc:Shiva]]
[[pl:Śiwa]]
[[pnb:شیوا]]
[[pt:Shiva]]
[[ro:Shiva]]
[[ru:Шива]]
[[sah:Шива]]
[[sco:Shiva]]
[[sh:Šiva]]
[[simple:Shiva]]
[[sk:Šiva]]
[[sl:Šiva]]
[[sr:Шива]]
[[sv:Shiva]]
[[te:శివుడు]]
[[th:พระอิศวร]]
[[tl:Siva]]
[[tr:Şiva]]
[[uk:Шива]]
[[ur:شو]]
[[uz:Shiva]]
[[vi:Shiva]]
[[war:Shiva]]
[[zh:湿婆]]
[[zh-yue:濕婆]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्