"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''शिवः''(shiva) सनातनधर्मस्य प्रमुखः देवोऽस्ति। स एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती दौ भार्ये। स: भस्मेन अवलिप्तः, नीलकण्ठः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरुत्रिशुलश्च शोभितास्ति। त्रिशूल: त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं पञ्चाननः इति नाम्ना शृणुमः। अपि च तस्य विविधानि रूप‌ाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।शिवं साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। शिवस्य ध्यानमग्नस्तथा ताण्डवनृत्यरता मूर्तिः बहुलप्रचलित:।<br />
==व्युत्पत्तिः==
शिवमिति विशेषणवाचकशब्दस्यार्थं शुभं नाम मङ्गलं(आप्ते, पृ. ९१९., Macdonell, p. 314.) व्यक्तेः नामरूपेणास्यार्थः मङ्गलमयः। रूढः रुद्रशब्दस्य स्थाने अस्य प्रयोगोऽपेक्षाकृत कोमलः। विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीणां अभिधारूपेण व्यवहृतासीत्।(चक्रवर्ति:,पृ: २८) ऋग्वेदे इन्द्रः एकधिकस्थले स्ववर्णनायां अस्य शब्दस्य प्रयोगः कृत।कृतः।(२:२०:३, ६:४५:१७, ८:९३:३)<br />
विष्णुसह्स्रनामस्स्तोत्रेविष्णुसह्स्रनामस्तोत्रे आदिशङ्करः विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्ति: भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित "शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभरतस्यमहाभारतस्य त्रयोदशपर्वेत्रयोदशपर्व(अनुशासनम्) शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"स्यापि सन्धानं लब्धमस्ति। "शतरुद्रीयम्" इति श्री रुद्रं चमकम् स्तोत्रेऽपिरुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवरममूर्ति:,१९७६)<br />
 
==स्वरूपः==
===तृतीयनयनम्===
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्