"रुद्रटः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
ऱुद्रटः (Rudrata) एकः संस्कृतकविः वर्तते । एतस्य शतानन्दः इत्यपि नामान्तरम् ।एतस्य पितुः नाम वामुकभट्टः इति । एषः सामवेदस्य पाठकः आसीत् । एतस्य मूलं स्थानं काश्मीरः आसीत् इति ऊहः क्रियते नामसाम्येन । रुद्रटः भामह-दण्डिनोरपेक्षया अधिकान् अलङ्कारान् प्रदर्शितवान् । एतेन [[काव्यालङ्कारः]] इति ग्रन्थः लिखितः ।
==बाह्यसम्पर्कतन्तुः==
* ''A History of Chess'', Murray
पङ्क्तिः ८:
 
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/रुद्रटः" इत्यस्माद् प्रतिप्राप्तम्