"तिरुवारूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११७:
 
==भौगोलिकम्==
तिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च [[नागपट्टिणमण्डलम्|नागपट्टिनमण्डलं]], पश्चिमे तञ्जावूरुमण्डलं[[तञ्जावूरुमण्डलम्]], ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/तिरुवारूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्