"शूद्रकः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==परिचयः==
'''शूद्रकः''' (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्। ते [[मृच्छकटिकम्]], वीणावासवदत्ता, पद्मप्रभृत्तकम् (भाणम्) च। मृच्छकटिकनाटकस्य प्रस्तावनाऽधारेण वक्तव्ये अयम् श्लोकः दृश्यते, यथा-
:द्विरदेन्द्रगतिः चकोरनेत्रः, परिपीर्णेन्दुमुखः सुविग्रहश्च ।
:द्विजमुख्यतमः कविर्बभूव, प्रथितः शूद्रक इत्यगाधसत्वः ॥
पङ्क्तिः २९:
 
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/शूद्रकः" इत्यस्माद् प्रतिप्राप्तम्