"तिरुवारूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२०:
 
==इतिहासः==
[[१९९१]] तः प्राक्, तिरुवारूरुमण्डलं [[नागपट्टिनमण्डलम्|नागपट्टिनमण्डलं]] च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन, तिरुवारूरुमण्डले निर्मितेनिर्मितम् । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।
 
==जनसंख्या==
[[२०११]] वर्षस्यजनगणनानुगुणंवर्षस्य जनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्याजनसंख्या दृष्ट्या अस्यमण्डलस्य ३८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्ह्यावृद्धेःजनसंख्ह्या वृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं, स्त्री अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।
 
==उपमण्डलानि==
पङ्क्तिः १३७:
==वीक्षणीयस्थलानि==
===तिरुवारूरुः===
तिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराजमुत्तुस्वामिदीक्षितश्यामशास्त्रिणांत्यागराज, मुत्तुस्वामिदीक्षित, श्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।
 
===मन्नार्गुडिः===
इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामिदेवालयःश्रीराजगोपालस्वामि देवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌ -मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।
 
===एङ्गन्===
"https://sa.wikipedia.org/wiki/तिरुवारूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्