"ब्रह्मा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
 
==अविधा==
संस्कृतव्याकरणदृष्ट्या मूलप्रातिपदिकं 'ब्रह्मण्' शब्दात्इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मण्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तृप्रथमाविभक्तेःकर्तृरि एकवचनरूपंप्रथमाएकवचनरूपं भवति ' ब्रह्मः'। अस्य विशेषस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः।<br />
अपरपक्षे पुं-लिङ्गे ' ब्रह्मण् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।<br />
==उपाख्यानम्==
सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचिः, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः।<br />
 
==वहिर्तथ्यसूत्राणि==
The Brahma-Samhita - Prayers of Lord Brahma at the start of creation (Brahmasamhita.com)<br />
 
Brahma's Prayers for Creative Energy from the Bhagavata Purana (vedabase.net)<br />
 
 
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्