"ब्रह्मा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mahabharat05ramauoft 0177.jpg|200px|Thumb|right|ब्रह्मा]]
 
{{हिन्दूधर्मः}}
'''ब्रह्मा''' जगतः प्रवर्तकः । जगतः पालनकर्ता [[विष्णुः]],संहारकर्ता [[शिवः]] तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्नुमः। किन्तु वेदन्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ''ब्रह्मोऽपलब्धिः'' योऽस्ति स तु भिन्नविषयः।
[[चित्रम्:Mahabharat05ramauoft 0177.jpg|200px|Thumb|right|ब्रह्मा]]
 
==अविधा==
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्