"ब्रह्मा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Mahabharat05ramauoft 0177.jpg|200px|Thumb|right|ब्रह्मा]]
[[चित्रम्:Mahabharata06ramauoft 0859.jpg|200px|Thumb|right]]
 
{{हिन्दूधर्मः}}
'''ब्रह्मा''' जगतः प्रवर्तकः । जगतः पालनकर्ता [[विष्णुः]],संहारकर्ता [[शिवः]] तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्नुमः।शक्यते। किन्तु वेदन्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ''ब्रह्मोऽपलब्धिः'' योऽस्ति स तु भिन्नविषयः।
 
==अविधा==
पङ्क्तिः ९:
==उपाख्यानम्==
सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचिः, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः।<br />
==स्वरूपम्==
 
ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। स एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदा इतरहस्तौ भवन्ति।
==बाह्यानुबन्धः==
===साङ्केतिकलक्षणानि===
The Brahma-Samhita - Prayers of Lord Brahma at the start of creation (Brahmasamhita.com)<br />
*चतुर्मुखाः- चत्वारः वेदाः।(ऋक्-साम-यजुरथर्वश्च)
 
*चतुर्भुजाः- चतुर्दिशं (उत्तर-दक्षिण-पूर्व-पश्चिमश्च) द्योतयन्ति। एते पुनः मन-बुद्धि-अहङ्कार-आत्मधैर्यमपि प्रदर्शयति।
Brahma's Prayers for Creative Energy from the Bhagavata Purana (vedabase.net)<br />
*जपमाला- सृष्टेः प्रक्रियां सूचयति।
*पुस्तकम्- 'ज्ञानम्' इति अर्थवोधकः।
 
 
 
 
[[वर्गः:हिन्दुदेवताः]]
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्