"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
'''महाराष्ट्रराज्यम्''' (Maharashtra) [[भारतम्|भारतस्‍य]] पश्‍चिमे विद्यमानं किञ्चन राज्यम् अस्‍ति । [[मुम्बई]] इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि [[नागपुरम्|नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः। [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति । महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति । अयं प्रान्तः [[भारतम्|भारतस्य]] सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं [[भारतम्|भारतस्य]] तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । [[भारतम्|भारतस्य]] विकसित राज्यं अस्ति महाराष्ट्रं । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । [[मुम्बई]] महाराष्ट्रस्य राजधानी, [[नागपुरम्|नागपुरं]] तु महाराष्ट्रस्य उपराजधानी ।
 
== नामस्यनाम्नः उगम: ==
अशोकस्य काले " राष्ट्रिक " अनन्तरं " महाराष्ट्र्" इति नामना प्रसिद्द: अभुत् ऐतद् रज्यं-- ह्युएन-त्सांगादि पथिकादिनां मतं । राष्ट्रस्य ' महाराष्ट्र ' इति नाम प्राकृत भाषायाम् ' महाराष्ट्री ' शब्दात् भवेत् इति मन्ये । केषांचित् मते ऐतत् राज्यस्य नाम "महाकांतार" (महान् वने- दंडकारण्य) इति शब्दस्य अपभ्रंश: वर्तते ।
 
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्