"ब्रह्मा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mahabharat05ramauoft 0177.jpg|200px|Thumb|right|ब्रह्मा]]
{{हिन्दूधर्मः}}
'''ब्रह्मा''' जगतः प्रवर्तकः । जगतः पालनकर्ता [[विष्णुः]],संहारकर्ता [[शिवः]] तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदन्तदर्शनस्य[[वेदान्तः|वेदान्तदर्शनस्य]] सर्वोच्चदिव्यसत्त्वा ''ब्रह्मोऽपलब्धिः'' योऽस्ति स तु भिन्नविषयः।
 
==अविधा==
पङ्क्तिः ७:
अपरपक्षे पुं-लिङ्गे ' ब्रह्मण् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।<br />
==उपाख्यानम्==
[[सृष्टिशास्त्रम्|सृष्टेः]] प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते [[प्रजापतिः|प्रजापतय]] एव मानवानाम् आदिपितरः भवन्ति। [[मनुस्मृतिः| मनुस्मृतौ]] एतेषां नामानि वर्तन्ते।([[मारीचि]], [[अत्रिः]], [[अङ्गिरसः]], [[पुलस्त्यस्मृतिः|पुलस्तः]],[[ पुलस्त्यस्मृतिः|पुलहः]], [[क्रतुजः]], [[वशिष्टः]], [[प्रचेतसः]] वा [[दक्षः]], [[भृगुः]], [[नारदः|नारदश्च]] ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा [[अत्रिः|अत्रि]]-धर्मयोः पितारूपेऽपि स्थितः।<br />
[[चित्रम्:Mahabharata06ramauoft 0859.jpg|200px|Thumb|left]]
==स्वरूपम्==
ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा [[वेदः|वेदाः]] इतरहस्तौ भवन्ति।
===साङ्केतिकलक्षणानि===
*चतुर्मुखाः- चत्वारः वेदाः।[[वेदः|वेदाः]]।([[ऋग्वेदः|ऋक्]]-[[सामवेदः|साम]]-यजुरथर्वश्च[[यजुर्वेदः|यजु-[[अथर्ववेदः|रथर्वश्च]])
*चतुर्भुजाः- चतुर्दिशं (उत्तर-दक्षिण-पूर्व-पश्चिमश्च) द्योतयन्ति। एते पुनः मन-बुद्धि-अहङ्कार-आत्मधैर्यमपि प्रदर्शयति।
*जपमाला- सृष्टेः चलमानाप्रक्रियां सूचयति।
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्