"विरुदुनगरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 18 interwiki links, now provided by Wikidata on d:q15209 (translate me)
No edit summary
पङ्क्तिः १२१:
 
 
विरुदुनगरमण्डलं (तमिऴ्: விருதுநகர்மாவட்டம், आङ्ग्लम्: Virudhunagar District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं विरुदुनगरपत्तनम्। एतन्मण्डलं प्राक् कर्मवीरकामराजमण्डलम् इतिज्ञातम्इति ज्ञातम् आसीत् । इदं मण्डलं तिरुनेल्वेली -, मधुरैमण्डलाभ्यां भागान्स्वीकृत्यभागान् स्वीकृत्य निर्मितम्।
 
==भौगोलिकम्==
 
विरुदुनगरमण्डलस्य विस्तारः३४४५विस्तारः ३४४५.७३चतुरश्रकिलोमीटर्७३ चतुरश्रकिलोमीटर् अस्ति । अस्य मण्डलस्य उत्तरभागे [[शिवगङ्गामण्डलम्|शिवगङ्गामधुरैमण्डलेस्तः]], आग्नेयदिशि [[तिरुनेल्वेलीमण्डलम्]] अस्ति, पश्चिमे [[केरलराज्यम्]], वायव्ये [[तेनीमण्डलम्|तेनीमण्डलं]] च अस्ति।
 
==जनसंख्या==
२०११वर्षस्य[[२०११]] वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,९४३,३०९।३०९ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्याजनसंख्या दृष्ट्या अस्य मण्डलस्य २४२ तमंस्थानम्।तमं अस्मिन्मण्डलेस्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४५४ (११८०प्रतिचतुरश्रमैल्११८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेःप्रमाणंजनसंख्या वृद्धेः प्रमाणं १०.९६% आसीत्। विरुदुनगरे पुं-, स्त्री अनुपातः १०००:१००९ अस्ति, साक्षरताप्रमाणंचसाक्षरताप्रमाणं च ८०.७५% ।
 
==उपमण्डलानि==
अस्मिन्मण्डलेअस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -
:१. अरुप्पुकोट्टै
:२. करियपट्टिः
Line १४१ ⟶ १४२:
 
==कृषिः वाणिज्यं च==
जनसंख्यायाः बहुभागः कृषिकार्ये उद्यमेषु च रताः । विरुदुनगरे तैलोद्यमः कार्पासोद्यमः च अभिवृद्धः अस्ति । विरुदुनगरात् २०किलोमीटर्२० किलोमीटर् दूरे विद्यमानं शिवकाशीपत्तनं स्फोटकनिर्माणेन, मुद्रणालयैः च प्रसिद्धम् । अरुप्पुकोट्टै तन्तुवायैः प्रसिद्धम् अस्ति ।
 
==वीक्षणीयस्थलानि==
===श्रीविल्लिपुत्तूरुः===
इदं पत्तनं मधुरैतः ७४ किलोमीटर् दूरे अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् । इदं श्रीवैष्णवसम्प्रदायस्य प्रसिद्धसतोः द्वयोः जन्मस्थानम् – पेरियाऴ्वार् तथा, आण्डाळ् अत्र जातौ । अस्य पत्तनस्य प्रमुखः देवालयः आण्डाळ् देवालयः । आराध्यदेवः वटपत्रशायी । अस्य देवालयस्य ११- स्तरीयं गोपुरं १९२ पादोन्नतम् अस्ति । तमिऴ्नाडुसर्वकारस्यतमिऴ्नाडु सर्वकारस्य अधिकृत अधिकृतमुद्रायाम्मुद्रायाम् इदम् एव गोपुरं चिह्नितम् अस्ति ।
 
===शेन्बागतोप्पु चिक्रोडसंरक्षणकेन्द्रम्===
Line १५४ ⟶ १५५:
*[http://www.virudhunagar.tn.nic.in/ Virudhunagar District - Govt. Website]
*[http://www.virudhunagar.in/ Website for Virudhunagar]
 
{{Geographic location
|Centre = विरुदुनगरमण्डलम्
|North = [[मधुरैमण्डलम्]]
|Northeast = [[शिवगङ्गामण्डलम्]]
|East = [[रामनाथपुरमण्डलम्]]
|Southeast =
|South = [[तूतुकुडिमण्डलम्]]
|Southwest = [[तिरुनेल्वेलीमण्डलम्]]
|West = [[इडुक्कीमण्डलम्]], [[केरळराज्यम्]]
|Northwest = [[तेनिमण्डलम्]]
}}
"https://sa.wikipedia.org/wiki/विरुदुनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्