"ब्रह्मा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा [[वेदः|वेदाः]] इतरहस्तौ भवन्ति।
===साङ्केतिकलक्षणानि===
*चतुर्मुखाः- चत्वारः[[वेदः|वेदाः]]।([[ऋग्वेदः|ऋक्]]-[[सामवेदः|साम]]-[[यजुर्वेदः|यजु]]-[[अथर्ववेदः|रथर्वश्च]])
*चतुर्भुजाः- चतुर्दिशं (उत्तर-दक्षिण-पूर्व-पश्चिमश्च) द्योतयन्ति। एते पुनः [[मनः|मन]]-[[बुद्धिः|बुद्धि]]-[[अहङ्कारः|अहङ्कार]]-आत्मधैर्यमपि प्रदर्शयति।
*जपमाला- सृष्टेः चलमानाप्रक्रियां सूचयति।
*[[पुस्तकम्]]- '[[ज्ञानम्]]' इति अर्थवोधकम्।
 
[[वर्गः:हिन्दुदेवताः]]
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्