"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<big>'''जयदेव:'''(Jaydev)</big>
 
संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता।अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनै: सादरं गीयन्ते।स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेख: कृत: परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते। गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव।तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजात:!गीतगोविन्दस्यानुवादा: प्राय: सर्वासु भारतीयभाषासु जाता:।आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन्।
पङ्क्तिः ६:
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्