"रमोन् मेग्सेसे" इत्यस्य संस्करणे भेदः

रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिफैन्सदेशस्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिफैन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च असीत् ।
रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिफैन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च असीत् । द्वितीयविश्वसमरावसरे रमोनवर्यःय "गेरिल्लागणस्य"नायकरूपेण अप्रतिमसाहसं प्रदर्शितवान् । तदर्थम् एषः जाम्बलीसाराज्यस्य सेनादलप्रमुखत्वेन नियोजितः । तदनन्तरम् चक्रद्वयं जाम्बलीसराज्यस्य "लिबेरल्पार्टि" मध्ये सदस्यत्वं प्राप्य सेवां कृतवान् । राष्ट्रीयरक्षणादलस्य अध्य्क्षपदवीं अपि एषः अलङ्कृतवानासीत्। 1953तमे संवत्सरे डिसेम्बर् मासस्य ३०तमे दिनाङ्के रमोन्वर्यः फिलिफैन्सगणतन्त्रदेशस्य ( Republic Of Philipines) राष्ट्रपतिः अभवत् ।
 
==जन्मबाल्यञ्च==
पङ्क्तिः ७:
द्वितीयमहायुद्धावसरे फिलिफैन्स्देशस्य सेनां प्रविष्टवान् । १९४२तमे संवत्सरे बेटान्-देशस्य पराजयानन्तरम् एषः ततः बहु कष्टेन पलाय्य 'पाश्चात्य लुज़ान् गेरिल्ला' नाम सेनायाः नायकत्वं स्वीकृतवान् । १९४२ आगष्टमासतः वर्ष्त्रयं तत्रेव कार्यं कुर्वन् जाम्बलीसराज्यस्य 'स्टान् मार्सॆलीनो' कर्याचरणस्य प्रमुखः अपि असीत् । जाम्बलीसराज्यस्य सागरतटः जपानदेशस्य शासने असीत् । १९४५तमे वर्षे एतस्य जपान्- आक्रमित समुद्रतटस्य विमोचने रमोन्वर्यस्य बहु मुख्यं योगदानमस्ति ।
 
==राजनीतिक्षेत्रे रामोनवर्यः==
==
रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिफैन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च असीत् । द्वितीयविश्वसमरावसरे रमोनवर्यःयरमोनवर्यः "गेरिल्लागणस्य"नायकरूपेण अप्रतिमसाहसं प्रदर्शितवान् । तदर्थम् एषः जाम्बलीसाराज्यस्य सेनादलप्रमुखत्वेन नियोजितः । तदनन्तरम् चक्रद्वयं जाम्बलीसराज्यस्य "लिबेरल्पार्टि" मध्ये सदस्यत्वं प्राप्य सेवां कृतवान् । राष्ट्रीयरक्षणादलस्य अध्य्क्षपदवीं अपि एषः अलङ्कृतवानासीत्। 1953तमे संवत्सरे डिसेम्बर् मासस्य ३०तमे दिनाङ्के रमोन्वर्यः फिलिफैन्सगणतन्त्रदेशस्य ( Republic Of Philipines) राष्ट्रपतिः अभवत् ।
"https://sa.wikipedia.org/wiki/रमोन्_मेग्सेसे" इत्यस्माद् प्रतिप्राप्तम्