"रमोन् मेग्सेसे" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
}}
 
रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)[[फिलिफैन्सदेशः|फिलिफैन्सदेशस्य]] प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च[[राष्ट्रपतिःराष्ट्रपतिश्च]] असीत् । उत्तम शासनकारःउत्तमशासनकारः प्रजानुरागी व्यक्तिः रमोन्वर्यः श्रीसामान्यानां आराध्यमूर्तिरित्येव प्रसिद्धः असीत् । तदर्थं फिलिफैन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तयः ददति । विश्वस्य सार्वजनिकसेवा-सर्वकारसेवा-समुदायनायकत्वसेवानिरताः साहित्य- कला- पत्रिकोद्यमनिरताः अत्युत्तमजनाः एतां '''[[मेग्सेसेप्रशस्तिः|मेग्सेसेप्रशस्तिं]]''' प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः [[एशियाखण्डः|एशियाखण्डस्य]] '[[नोबेल् प्रशस्तिः|नोबेल्]]' इत्यपि उच्यते ।
[[File:Magsaysay Roosevelt.jpg|thumb|left|300px|एलीनोर् रूसेवोल्ट्महोदया रामोन्दम्पत्यौ च]]
"https://sa.wikipedia.org/wiki/रमोन्_मेग्सेसे" इत्यस्माद् प्रतिप्राप्तम्